मूर्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूर्ति स्त्री।

देहः

समानार्थक:कलेवर,गात्र,वपुस्,संहनन,शरीर,वर्ष्मन्,विग्रह,काय,देह,मूर्ति,तनु,तनू,करण,उत्सेध,भूतात्मन्,आत्मन्,धामन्,क्षेत्र,अजिर

2।6।71।1।3

कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः। पादाग्रं प्रपदं पादः पदङ्घ्रिश्चरणोऽस्त्रियाम्.।

अवयव : चक्षुरादीन्द्रियम्,पाय्वादीन्द्रियम्,गर्भवेष्टनचर्मः,शुक्लशोणितसम्पातः,कुक्षिस्थगर्भः,कृष्णवर्णदेहगतचिह्नः,देहस्थतिलचिह्नः,रेतस्,पित्तम्,कफः,चर्मः,मांसम्,रक्तम्,हृदयान्तर्गतमांसम्,हृदयकमलम्,शुद्धमांसस्नेहः,धमनिः,उदर्यजलाशयः,मस्तकभवस्नेहः,मलम्,अन्त्रम्,कुक्षिवामपार्श्वेमांसपिण्डः,स्नायुः,कुक्षेर्दक्षिणभागस्थमांसखण्डः,शिरोस्थिखण्डः,अस्थिः,शरीरगतास्थिपञ्चरः,पृष्ठमध्यगतास्थिदण्डः,मस्तकास्थिः,पार्श्वास्थिः,देहावयवः,चरणः,जानूपरिभागः,ऊरुसन्धिः,पुरीषनिर्गममार्गः,नाभ्यधोभागः,कटीफलकः,कटिः,स्त्रीकट्याः_पश्चाद्भागः,स्त्रीकट्याः_अग्रभागः,भगशिश्नः,स्त्रीयोनिः,पुरुषलिङ्गः,अण्डकोशः,पृष्ठवंशाधोभागः,जठरम्,वक्षोजः,स्तनाग्रः,अङ्कः,उरस्,देहपश्चाद्भागः,भुजशिरः,अंसकक्षसन्धिः,कक्षः,कक्षयोरधोभगः,देहमध्यः,भुजः,स्वे_स्वे_पार्श्वे_प्रसारितबाहुमध्यम्,वदनम्,नेत्रप्रान्तः,कर्णः,शिरः,रोमः,ललाटास्थिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

मूर्ति स्त्री।

काठिन्यम्

समानार्थक:मूर्ति

3।3।66।2।1

कक्षान्तरेऽपि शुद्धान्तो नृपस्यासर्वगोचरे। कासूसामर्थ्ययोः शक्तिर्मूर्तिः काठिन्यकाययोः॥

पदार्थ-विभागः : , गुणः, परिमाणः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूर्तिः [mūrtiḥ], f. [मूर्च्छ्-क्तिन्]

Anything which has definite shape and limits, material element, matter, substance; एतत् सर्वं यन्मूर्तं चामूर्तं च तस्मान्मूर्तिरेव रयिः Praśna Up.1.5.

A form, visible shape, body, figure; कौटिल्यधीरज्जु- निबद्धमूर्तिं मन्ये स्थिरां मौर्यनृपस्य लक्ष्मीम् Mu.2.2; R.3.27; 14.54.

An embodiment, incarnation, personification, manifestation; करुणस्य मूर्तिः U.3.4; Pt.2.159.

An image, idol, a statue.

Beauty.

Solidity, hardness.

Body (कलेवर); विशिखसंहतितापितमूर्तिभिः Ki.14.64; Ms.1.17,19.

A limb of the body (शरीरावयव); नहि मे तप्यमानस्य क्षयं यास्यन्ति मूर्तयः Rām.1. 64.2.

(In phil.) The mind and the four elements - earth, air, fire and water. -Comp. -धर, -संचर a. embodied, incarnate; धर्मो वा मूर्तिसंचरः Mv.1.1; U.6. 1. -पः a worshipper of an image, one who is in charge of an idol. -पूजा, -सेवनम् adoration of images, idolatry. -भावः materiality.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूर्ति f. any solid body or material form , ( pl. material elements , solid particles ; ifc. = consisting or formed of) Up. Mn. MBh. etc.

मूर्ति f. embodiment , manifestation , incarnation , personification TBr. Mn. MBh. etc. ( esp. of शिवHcat. )

मूर्ति f. anything which has definite shape or limits (in phil. as mind and the 4 elements earth , air , fire , water , but not आकाश, ether IW. 52 n. 1 ) , a person , form , figure , appearance MBh. Ka1v. etc.

मूर्ति f. an image , idol , statue Ka1v.

मूर्ति f. beauty Pan5cat.

मूर्ति f. N. of the first astrological house VarBr2S.

मूर्ति f. of a daughter of दक्षand wife of धर्मBhP.

मूर्ति m. N. of a ऋषिunder the 10th मनुib.

मूर्ति m. of a son of वसिष्ठVP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a sage of the epoch of the Tenth Manu. भा. VIII. १३. २२.
(II)--a son of वसिष्ठ and a प्रजापति of the स्वारोचिष epoch. M. 9. 9.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MŪRTI : One of the thirteen daughters of Dakṣaprajā- pati. This girl was married to Dharma. Nara and Nārā- yaṇa are the sons born to Mūrti of Dharma. (4th Skandha, Bhāgavata).


_______________________________
*5th word in left half of page 512 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मूर्ति&oldid=435468" इत्यस्माद् प्रतिप्राप्तम्