मूर्धज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूर्धज/ मूर्ध--ज m. pl. " head-born " , the hair of the -hhead MBh. Ka1v. etc.

मूर्धज/ मूर्ध--ज m. the mane Katha1s.

मूर्धज/ मूर्ध--ज m. N. of a चक्रवर्तिन्Buddh.

"https://sa.wiktionary.org/w/index.php?title=मूर्धज&oldid=361302" इत्यस्माद् प्रतिप्राप्तम्