मूर्धन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूर्धन् पुं।

शिरः

समानार्थक:उत्तमाङ्ग,शिरस्,शीर्ष,मूर्धन्,मस्तक,कम्,वराङ्ग

2।6।95।1।4

उत्तमाङ्गं शिरः शीर्षं मूर्धा ना मस्तकोऽस्त्रियाम्. चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः॥

अवयव : केशः,केशवृन्दम्,कुटिलकेशाः,ललाडगतकेशाः,शिखा,शिरोमध्यस्थचूडा

पदार्थ-विभागः : अवयवः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूर्धन् [mūrdhan], m. [मुह्यत्यस्मिन्नाहते इति मूर्धा, cf. Uṇ.1.156]

The forehead, brow.

The head in general; नतेन मूर्ध्ना हरिरग्रहीदपः Śi.1.18; R.16.81; नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा मूर्ध्नि स्थितिर्न चरणैरवताडनानि U.1.14; Ku.3.22.

The highest or most prominent part, top, summit, peak, head; अतिष्ठन्मनुजेन्द्राणां मूर्ध्नि देवपतिर्यथा Mb. 'stood at the head of all kings' &c.; उत्तमे शिखरे जाते भूम्यां पर्वतमूर्धनि Sandhyā Mantra; Ś.5.7; Me.17.

(Hence) A leader, head, chief, foremost, prominent.

Front, van, forepart; स किल संयुगमूर्ध्नि सहायतां मघवतः प्रतिपद्य महारथः R.9.19.

(In geom.) The base.

(In gram.) The roof of the palate. -Comp. -अन्तः the crown of the head. -अक्षिषिक्त a.

consecrated, crowned, inaugurated; मूर्धाभिषिक्तं कुमुदो बभाषे R.16.81.

common, stock (as an instance); उत्कृत्योत्कृत्य कृत्तिं इति बीभत्सस्य मूर्धाभिषिक्तमुदाहरणम्.

(क्तः) a consecrated king; पश्य मूर्धाभिषिक्तानामाचार्य कदनं महत् Mb.7.15.12.

a man of the Kṣatriya caste.

a minister.

= मूर्धावसिक्त (1) q. v. -अभिषेकः consecration, inauguration.

अवसिक्तः N. of a particular mixed tribe sprung from a Brāhmaṇa father and Kṣatriya mother.

a consecrated king. -कर्णी, कर्परी f. an umbrella. -गa. sitting down on the head; स्यन्दनैः स्यन्दनगता गजैश्च गजमूर्धगाः Rām.7.7.5.

जः the hair (of the head); पर्याकुला मूर्धजाः Ś.1.3; विललाप विकीर्णमूर्धजा Ku.4.4 'she tore her hair for grief'.

the mane.

a crown, helmet; विमुक्तमूर्धजा ये च ये चापि हतवाहनाः Mb.1.5.12.-ज्योतिस् n. see ब्रह्मरन्ध्र or मुद्रामार्ग. -पातः splitting of the skull. -पिण्डः a lump upon the head (of an elephant in rut). -पुष्पः the Śirīṣa tree. -रसः the scum of boiled rice. -वेष्टनम् a turban, diadem.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूर्धन् m. ( Un2. i , 158 ) the forehead , head in general , skull , ( fig. )the highest or first part of anything , top , point , summit , front (of battle) , commencement , beginning , first , chief (applied to persons) RV. etc. , etc. , ( मूर्ध्निwith वृत्etc. , to be above everything , prevail ; with धृ, or आ-दा= मूर्ध्ना1. कृ, to place on the head , hold in high honour)

मूर्धन् m. the base (in geom. ; opp. to अग्र; perhaps w.r. for बुध्न) Col.

मूर्धन् m. (in gram.) the roof or top of the palate (as one of the 8 स्थानs or places of utterance) Pa1n2. 1-1 , 9 Sch.

मूर्धन् m. (with Buddhists) " the summit " , N. of a state of spiritual exaltation DivyA7v.

"https://sa.wiktionary.org/w/index.php?title=मूर्धन्&oldid=361330" इत्यस्माद् प्रतिप्राप्तम्