मूर्धन्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूर्धन्य [mūrdhanya], a. [मूर्ध्नि भवः यत्]

Being in or on the head; मणिं जहार मूर्धन्यं द्विजस्य सहमूर्धजम् Bhāg.1.7.55.

Cerebral or lingual, a term applied to the letters ऋ, ॠ, ट्, ठ्, ड्, ढ्, ण्, र्, and ष्; ऋटुरषाणां मूर्धा.

Chief, pre-eminent, most excellent; सन्नद्धान् पत्तिमूर्धन्यान् Śiva B.28.78.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूर्धन्य mfn. being on or in the head , belonging to the head , capital Kaus3. Ka1v. Pur.

मूर्धन्य mfn. " formed on the roof or top of the palate " , N. of a class of letters (the so-called " cerebrals " or " linguals " , viz. ऋ, ॠ, ट्, ठ्, ड्, ढ्, ण्, र्, ष्) Pra1t. Pa1n2.

मूर्धन्य mfn. highest , uppermost , pre-eminent Inscr.

"https://sa.wiktionary.org/w/index.php?title=मूर्धन्य&oldid=361337" इत्यस्माद् प्रतिप्राप्तम्