मूलकारण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूलकारण/ मूल--कारण n. first or original cause TPra1t. Comm. S3am2k. on Br2A1rUp. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=मूलकारण&oldid=361529" इत्यस्माद् प्रतिप्राप्तम्