मूला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूला, स्त्री, (मूलानि बहुलानि सन्त्यस्याः । मूल + अर्श आदित्वादच् टाप् ।) शतावरी । इति राजनिर्घण्टः ॥ मूलनक्षत्रम् । इति शब्द- रत्नावली ॥ (यथा, कालनाथविरचिते इन्द्र- जाले १ अध्यायः । “द्बितीयां षष्ठीमष्टम्यां कारयेत् शान्तिकर्म्म च । अश्विनोमृगमूलाश्च पुष्या पुनर्वसुस्तथा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूला¦ स्त्री मूलानि बाहुल्येन सन्त्यस्याः अच्। शतमूल्याम् राजनि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूला¦ f. (-ला)
1. The name of a plant. “शतमूल्याम्”
2. The asterism MU4LA.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूला [mūlā], 1 N. of a plant.

The asterism Mūla.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूला f. Asparagus Racemosus L.

"https://sa.wiktionary.org/w/index.php?title=मूला&oldid=362086" इत्यस्माद् प्रतिप्राप्तम्