मूलाधार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूलाधारः, पुं, (मूलानामाधारः । मूलं प्रधानं आधार इति वा ।) गुह्यलिङ्गयोर्मध्ये अङ्गुलि- द्वयमितस्थानम् । स तु शरीरस्थसकलनाडीनां मूलस्थानम् । अत्र व श षं साक्षरयुक्तस्वर्ण- वर्णचतुर्द्दलपद्ममस्ति । तन्मध्ये इच्छाज्ञानक्रिया- स्वरूपत्रिकोणं वर्त्तते । तन्मध्ये कोटिसूर्य्यसम- प्रभस्वयम्मुलिङ्गमस्ति । अत्र पृथिवी वर्त्तते । करोति पापक्षयमेव मुक्तिं ददाति साक्षादमलार्थपुण्यदा ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूलाधार¦ पु॰

६ त॰।

१ नाभिलिङ्गयोर्मध्ये तस्य हि शरी-रस्य मकलनाडीनां मूलस्थानत्वात्तथात्वम्
“भूलाधारेत्रिकोणाख्ये इच्छाज्ञानक्रियात्मके। मध्ये स्वयम्भूलि-ङ्गन्तु कोटिसूर्य्यसमप्रभम्” इत्युक्तलक्षणे त्रिकोणाकारेतन्त्रोक्ते

२ सुषुम्णानाडीस्थे चक्रभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूलाधार¦ n. (-रं) The navel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूलाधार/ मूला n. N. of a mystical circle situated above the generative organs Pan5car. A1nand.

मूलाधार/ मूला n. the navel Ra1matUp.

"https://sa.wiktionary.org/w/index.php?title=मूलाधार&oldid=503570" इत्यस्माद् प्रतिप्राप्तम्