मूलिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूलिक¦ mfn. (-कः-की-कं) Radical, (literal or figurative,) primary, prin- cipal. m. (-कः) A devotee, living on roots. E. मूल a root, ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूलिक [mūlika], a.

Radical, original.

Primary, principal.

Living on roots. -कः A devotee, an ascetic.

का A root.

A collection of roots. -Comp. -अर्थः a radical fact.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूलिक mfn. original Tattvas.

मूलिक mfn. primary , principal W.

मूलिक mfn. living on root L.

मूलिक m. an ascetic L.

मूलिक m. a seller of roots Na1r. ( accord. to others = मूलम् विप्रलम्भस् तत्-कारी)

"https://sa.wiktionary.org/w/index.php?title=मूलिक&oldid=362139" इत्यस्माद् प्रतिप्राप्तम्