मूल्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूल्यम्, क्ली, (मूलेन आनाम्यते अभिभूयते मूलेन- समं वा इति । मूल + “नौवयोधर्म्मेत्यादिना ।” ४ । ४ । ९१ । इति यत् ।) पटादीनामुत्पत्ति- कारणम् । मूलं मूलेन क्रयविक्रयार्थमिदं ढघे कादिति यः । इति भरतः ॥ दर इति दाम इति च भाषा । तत्पर्य्यायः । वस्नः २ अव- क्रयः ३ । इत्यमरः । २ । १० । ३९ ॥ (यथा, मनौ । ८ । ३२२ । “पञ्चाशतस्त्वभ्यधिके हस्तच्छेदनमिष्यते । शेषे त्वेकादशगुणं मूल्याद्दण्डं प्रकल्पयेत् ॥”) मूल्यते अर्प्यते इदम् । माहिना इति भाडा इति च भाषा । तत्पर्य्यायः । कर्म्मण्या २ विधा ३ भृत्या ४ भृतिः ५ भर्म्म ६ वेतनम् ७ भरण्यम् ८ भरणम् ९ निर्व्वेशः १० पणः ११ । इति च अमरः । २ । १० । ३८ ॥ (यथा, मिताक्षरायाम् । “मूल्येन यः कर्म्म करोति स भृतकः ।”)

मूल्यम्, त्रि, (मूलं रोपणमर्हतीति । मूल + यत् ।) प्रतिष्ठायोम्यः । रोपणयोग्यः । इति मूलधात्वर्थ- दर्शनात् ॥ (मूलत उत्पाट्यते इति । “मूल- मस्यावर्हि ।” ४ । ४ । ८८ । इति यत् । मूलत- उत्पाटनयोग्ये मुद्गादौ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूल्य नपुं।

विक्रेयवस्तूनां_मूल्यम्

समानार्थक:मूल्य,वस्न,अवक्रय

2।9।79।2।3

विक्रेता स्याद्विक्रयिकः क्रायकक्रयिकौ समौ। वाणिज्यं तु वणिज्या स्यान्मूल्यं वस्नोऽप्यवक्रयः॥

पदार्थ-विभागः : धनम्

मूल्य नपुं।

वेतनम्

समानार्थक:कर्मण्या,विधा,भृत्या,भृति,भर्मन्,वेतन,भरण्य,भरण,मूल्य,निर्वेश,पण

2।10।38।2।3

कर्मण्या तु विधाभृत्याभृतयो भर्म वेतनम्. भरण्यं भरणं मूल्यं निर्वेशः पण इत्यपि॥

वृत्तिवान् : वेतनोपजीविः

पदार्थ-विभागः : धनम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूल्य¦ न॰ मूलाय पटादिकारणतन्त्वाद्यादानाय इदम् यत्। तन्त्वाद्यादानाय दीयमाने

१ धने अमरः। मूल--णृत्। वपनयोग्ये त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूल्य¦ mfn. (-ल्यः-ल्या-ल्यं)
1. To be eradicated, to be pulled or plucked up by the root.
2. To be bent from the root, &c.
3. To be bought, purchasable.
4. To be bought for a fair or just price. n. (-ल्यं)
1. Price, worth.
2. Wages, hire.
3. An article purchased.
4. Gain.
5. Capital, principal. E. मूल principal, and यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूल्य [mūlya], a.

To be eradicated.

Being at the root.

Purchasable.

ल्यम् Price, worth, cost; क्रीणन्ति स्म प्राणमूल्यैर्यशांसि Śi.18.15; Śānti 1.12.

Wages, hire, salary.

Gain.

Capital, principal.

Original value.

An article purchased.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूल्य mfn. being at the root Ka1tyS3r. Sch.

मूल्य mfn. to be torn up by the -rroot Pa1n2. 4-4 , 88

मूल्य mfn. = मूलेना-नाम्यम्and= मूलेन समःib. , 91

मूल्य mfn. to be bought for a sum of money , purchasable W.

मूल्य n. ( ifc. f( आ). )original value , value , price , worth , a sum of money given as payment( e.g. दा-तुम् मूल्येन, to part with for a certain price , sell ; दत्त्वा किंचिन् मूल्येन, having given something in payment ; मूल्येनग्रह्, to buy for a price , buy ; मूल्येनमार्ग्, to seek to buy) Mn. MBh. R. etc.

मूल्य n. wages , salary , payment for service rendered Ra1jat. Katha1s.

मूल्य n. earnings , gain Pan5cat.

मूल्य n. capital , stock Katha1s.

मूल्य n. an article purchased W.

"https://sa.wiktionary.org/w/index.php?title=मूल्य&oldid=503572" इत्यस्माद् प्रतिप्राप्तम्