मूष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूष लुण्ठने । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।) षष्ठस्वरी । यो मूषति परद्रव्यम् । इति हलायुधः ॥ ह्रस्वीत्येके । मोषति । इति दुर्गादासः ॥

मूषः, पुं-स्त्री, (मोषति अपहरतीति । मूष् + इगुपधत्वात् कः ।) मूषिकः ॥ (यथा, पञ्च- तन्त्रे । ३ । २२२ । “एष प्रतिभाति ते मूष- राजः ।”) तैजसावर्त्तनी । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूष¦ लुण्ठने भ्वा॰ पर॰ सक॰ सेट्। मूषति अमूषीत्। मुमूष

मूष¦ पुंस्त्री॰ मूष--क।

१ मूषिके रत्ना॰ स्त्रियां ङीष्।

२ तै-जसद्रव्यद्रावणपात्रे (मुचि) अमरः।

३ नवाक्षे
“एकद्वित्र्या-दि मूषावहने” ति लीला॰

५ देवताडवृक्षे च स्त्री शब्दच॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूष¦ mfn. (-षः-षी-षं)
1. A rat, a mouse.
2. A crucible.
3. An air-hole, a window. f. (-षा)
1. A sort of grass, (Andropogon serratum.)
2. A female rat. E. मूष् to steal, aff. क।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूषः [mūṣḥ], 1 A rat, mouse.

A round window, an airhole.

A crucible.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूष m. f( आand ई). a rat , mouse Pan5cat. L.

मूष m.f( आand ई). a crucible Ma1rkP. Kull. L.

"https://sa.wiktionary.org/w/index.php?title=मूष&oldid=503573" इत्यस्माद् प्रतिप्राप्तम्