मूषः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूषः, पुं-स्त्री, (मोषति अपहरतीति । मूष् + इगुपधत्वात् कः ।) मूषिकः ॥ (यथा, पञ्च- तन्त्रे । ३ । २२२ । “एष प्रतिभाति ते मूष- राजः ।”) तैजसावर्त्तनी । इति शब्दरत्नावली ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूषः [mūṣḥ], 1 A rat, mouse.

A round window, an airhole.

A crucible.

"https://sa.wiktionary.org/w/index.php?title=मूषः&oldid=503574" इत्यस्माद् प्रतिप्राप्तम्