मूषक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूषकः, पुं-स्त्री, (मूष + स्वार्थे कन् ।) उन्दुरुः । इति शब्दरत्नावली ॥ (यथा, रामायणे । २ । ३३ । १९ । “रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः । मूषकैः परिधावद्भिरुद्विलैरावृतानि च ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूषक पुं।

मूषकः

समानार्थक:अधोगन्तृ,खनक,वृक,पुन्ध्वज,उन्दुर,उन्दुरु,मूषक,आखु,वृष

2।5।12।2।2

उन्दुरुर्मूषकोऽप्याखुर्गिरिका बालमूषिका। सरटः कृकलासः स्यान्मुसली गृहगोधिका॥

 : स्वल्पमूषकजातिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूषक¦ पुंस्त्री॰ मूष--ण्वुल् स्त्रीत्वे टाप् अत इत्त्वम्। उन्दुरौ शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूषक¦ mf. (-कः-षका or षिका)
1. A mouse, a rat.
2. A thief. E. कन् or नक् added to the last.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूषकः [mūṣakḥ], 1 A rat, mouse.

A thief. -Comp. -अरातिः a cat. -वधू a female rat; मद्गेहे मशकीव मूषकवधूः Sūkti.5. 19. -वाहनः an epithet of Gaṇeśa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूषक m. a thief , plunderer BhP.

मूषक m. a rat , mouse Ya1jn5. R. Var. etc.

मूषक m. a partic. part of the face(= कर-विरक) VarBr2S. Sch.

मूषक m. a kind of metre L.

मूषक m. pl. N. of a people MBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a commander of भण्ड. Br. IV. २१. ८७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mūṣaka : m. (pl.): Name of a Janapada.

Listed by Saṁjaya twice among the southern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (athāpare janapadā dakṣiṇā…) 6. 10. 56, 5; (vikalpā mūṣakās tathā) 6. 10. 57; (mūṣakāḥ stanabālāś ca) 6. 10. 62.


_______________________________
*1st word in left half of page p839_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mūṣaka : m. (pl.): Name of a Janapada.

Listed by Saṁjaya twice among the southern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (athāpare janapadā dakṣiṇā…) 6. 10. 56, 5; (vikalpā mūṣakās tathā) 6. 10. 57; (mūṣakāḥ stanabālāś ca) 6. 10. 62.


_______________________________
*1st word in left half of page p839_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मूषक&oldid=503575" इत्यस्माद् प्रतिप्राप्तम्