मूषिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूषिकः, पुं, (मूष्णाति द्रव्याणीति । मूष् + “मुषेर्दीर्घश्च ।” उणा० २ । ४२ । इति किकन् दीर्घश्च ।) जन्तुविशेषः । इन्दुर इति भाषा । (यथा, हितोपदेशे मित्रलाभप्रकरणे । १३१ । “धनेन बलवान् सर्व्वो धनाद्भवति पण्डितः । पश्यायं मूषिकः पापः स्वजातिसमतां गतः ॥”) तत्पर्य्यायः । उन्दुरुः २ आखुः ३ । इत्यमरः । २ । ५ । १२ ॥ मूषः ४ मूषीकः ५ उन्दूरुः ६ बभ्रुः ७ वृषः ८ आखनिकः ९ वृशः १० । इति शब्दरत्नावली ॥ मूषकः ११ पिङ्गः १२ उन्दु- रुकः १३ नखी १४ खनकः १५ विलकारी १६ धान्यारिः १७ बहुप्रजः १८ । अस्य मांस- गुणाः । “अहिनकुलशल्यगोधामूषकमुख्या विलेशयाः कथिताः । श्वासानिलकाशहरं तन्मांसं पित्तदाहकरम् ॥ अन्ये विलेशया ये स्युः केङ्किडोन्दुरुकादयः । गर्हितं तस्य मांसञ्च मद्यगौरवदुर्ज्जरम् ॥” इति राजनिर्घण्टः ॥ अपि च । “मूषिको मधुरः स्निग्धो व्यवायी बलबर्द्धनः ।” इति राजवल्लभः ॥ * ॥ पारिभाषिकमूषिको यथा, -- “विभवे सति नैवात्ति न ददाति जुहोति च । तमाहुराखुं तस्यान्नं भुक्त्वा कृच्छ्रेण शुध्यति ॥” इति मार्कण्डेयपुराणे आचाराध्यायः ॥ (जनपदविशेषः । यथा, महाभारते । ६ । ९ । ५८ । “द्रविडाः केरलाः प्राच्या मूषिका वन- वासिका ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूषिक¦ पुंस्त्री॰ मूष--इन्।

१ उन्दुरौ अमरः स्त्रीत्वे टाप्।

२ मुषिकपर्ण्यां स्त्री शब्दर॰

३ मूषायां भरतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूषिक¦ mf. (-कः-का) A rat, a mouse. m. (-कः)
1. A tree, commonly Sirisha, (Mimosa sirisha.)
2. A thief, a plunderer.
3. A country, the part of the Ma4la4ba4r coast between Quilon and Cape Comorin. f. (-का) A plant, (Salvinia cucullata.)
2. A crucible. E. मूष् to steal, Una4di aff. किनन् and the vowel made long; also मूषिका, मूषा, and मूषी।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूषिकः [mūṣikḥ], 1 A rat; पश्य मूषिकमात्रेण कपोता मुक्तबन्धनाः H.

A thief.

The Śirīṣa tree.

N. of a country.-Comp. -अङ्कः, -अञ्चनः, -रथः epithets of Gaṇeśa.-अदः a cat. -अरातिः a cat. -उत्करः, -स्थलम् a molehill. -विषाणम् 'the horn of a mouse', i. e. an impossibility; cf. शशविषाण, खपुष्प &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूषिक m. a rat , mouse Gaut. MBh. etc.

मूषिक m. Acacia Sirissa L.

मूषिक m. pl. N. of a people inhabiting the Malabar coast between Quilon and Cape Comorin MBh. ( B. भूषिक)

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MŪṢIKA : An ancient merchant. In the Kathāpīṭha- lambaka of Kathāsaritsāgara a story is told to demon- strate that even without any capital an ingenious and industrious man can earn money.

A merchant got this name by means of his industry. Once a poor man of no resources went to the house of a great merchant named Viśākhila. He was then ad- monishing a young man of his own caste. The merchant was saying, “See, here is a dead rat on the ground. A clever man would earn money by using this as a capital. To you I have given money for business on several occasions. Not only that you have not increased it but also you have lost it.”

The poor man who went to him requested the merchant to give him the dead rat. Viśākhila greatly amused at the request gave him the rat. A rich man bought it for his cat to eat and gave him instead two measures of Bengal gram. He roasted it and made it palatable and then with a pot of water went outside the city gates and sat under a tree on the road-side. Wood-cutters were passing that way carrying loads and he sold the roasted gram and water to them who purchased it with eagerness to ease their weariness. They gave him in exchange firewood and in the evening he took it to the market and sold it. With the money he purchased more Bengal gram and continued the trade as before and after a few days he purchased from them a great stock of firewood. Suddenly there were heavy rains and there was a scarcity of firewood in the market and he sold his stock for good price. With the money thus received he purchased some goods and started a grocery shop. Gradually his business increased and he became a big merchant. Because he started the business from a Mūṣika (rat) he got the nick-name Mūṣika.


_______________________________
*9th word in left half of page 512 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मूषिक&oldid=503576" इत्यस्माद् प्रतिप्राप्तम्