मूष्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूष्¦ r. 1st cl. (मूषति) To steal, to rob or plunder.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूष् [mūṣ], 1 P. (मूषति, मूषित) To steal, rob, plunder.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूष् (= 2. मुष्) cl.1 P. मूषति, to steal , rob , plunder Dha1tup. xvii , 25.

मूष् mf. " stealer , thief. " a mouse RV. i , 105 , S. [ cf. Gk. ? ; Lat. mys8i8 ; Germ. mu7s Germ. mu7s , Maus ; Eng. mouse.]

"https://sa.wiktionary.org/w/index.php?title=मूष्&oldid=503577" इत्यस्माद् प्रतिप्राप्तम्