मृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृ, ङ श मृतौ । इति कविकल्पद्रुमः ॥ (तुदा०- आत्म०-अक०-अनिट् ।) मृतिः प्राणत्यागः । ङ श म्रियते प्राणी । ङित्त्वेऽऽप्यस्य मृ ङ ष्टीढ्ये ममिति नियमेन अन्यत्र परस्मैपदम् । ममार मर्त्ता मरिष्यति अमरिष्यत् । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृ¦ मृतौ तु॰ सार्वधातुवे लुङि आशीर्लिङि च आ॰ अन्यत्रपर॰ अक॰ अनिट् म्रियते। अमृत। ममार मर्त्तासिमृषीष्ट।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृ (मृ)¦ r. 6th cl. (म्रियते) To die. With अनु, to die after.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृ [mṛ], 6 Ā. (but P. in the Perfect, the two Futures and the Conditional) (म्रियते, ममार, अमृत, मरिष्यति, मर्तुम्, मृत) To die, perish, decease, depart from life.-Caus. (मारयति-ते) To kill, slay. -Desid. (मुमूर्षति)

To wish to die.

To be about to die, be on the point of death.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृ cl.6 A1. ( Dha1tup. xxviii , 110 ) म्रियते( ep. and mc. also P. ति; cl.1 P. A1. मरति, मरतेRV. ; Impv. मर, Ca1n2. ; pf. ममार, मम्रुःRV. etc. ; p. ममृवस्RV. ; A1. मम्रिरेBhP. ; aor. अमृतSubj. मृथाह्RV. AV. ; Pot. मुरीय. AV. ; म्रिषीष्टPa1n2. 1-3 , 61 ; fut. मर्ताGr. ; मरिष्यतिAV. etc. ; तेMBh. ; inf. मर्तुम्MBh. R. etc. ; मर्तवेAV.Paipp. ; ind.p. मृत्वाBr. ; -मारम्MBh. ) , to die , decease RV. etc. etc. : Pass. म्रियते( cf. above ; sometimes used impers , with instr. ; pf. मम्रे; aor. अमारि) Bhat2t2. : Caus. मारयति( mc. also ते; aor. , अमीमरत्): Pass. मार्यते, to cause to die , kill , slay AV. etc. etc. : Desid. of Caus. See. मिमारयिषु: Desid. मुमूर्षति( Pa1n2. 7-1 , 102 ) , to wish or be about to die , face death S3rS. etc. etc. : Intens. मेम्रीयते, मर्मर्तिGr. ([ cf. Zd. mar , mareta ; Gk. ? for ? ; Lat. mors , morior etc. ; Slav. mre8ti ; Lith. mi4rti ; Goth. maurthr ; Germ. Mord , morden ; Eng. murder.])

"https://sa.wiktionary.org/w/index.php?title=मृ&oldid=362533" इत्यस्माद् प्रतिप्राप्तम्