सामग्री पर जाएँ

मृक्ष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृक्ष्¦ r. 1st cl. (मृक्षति) To accumulate, to collect, to fill. r. 10th cl. (मृक्षयति)
1. To mix, to mingle, to blend or combine.
2. To speak incorrectly.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृक्ष् [mṛkṣ], See म्रक्ष्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृक्ष् weak form of म्रक्ष्.

"https://sa.wiktionary.org/w/index.php?title=मृक्ष्&oldid=362576" इत्यस्माद् प्रतिप्राप्तम्