मृगः

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

हरिणः,

हरिणः

अनुवादाः[सम्पाद्यताम्]

मृगजातयः[सम्पाद्यताम्]

कृष्णमृगः कस्तूरीमृगः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगः, पुं, (मृगयते अन्वेषयति तृणादिकं मृम्यते वा इति । मृग् + इगुपधत्वात् कर्त्तरि च कः ।) पशुमात्रम् । (यथा, मनुः । ५ । ९ । “आरण्यानाञ्च सर्व्वेषां मृगाणां माहिषं विना ।” मृगशब्दोऽत्र महिषपर्य्युदासात् पशुमात्रपरः । इति तट्टीकायां कुल्लूकः ।) हस्तिविशेषः । नक्षत्रभेदः । (यथा, इन्द्रजालतन्त्रे । “अश्विनीमृगमूलाश्च पुष्या पुनर्व्वसुस्तथा ॥”) अन्वेषणम् । (यथा, साहित्यदर्पणे । ४ । १७ । “जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् । गर्ग उवाच । “प्रविशन्ति यदा ग्राममारण्या मृगपक्षिणः । अरण्यं यान्ति वा ग्राम्याः स्थलं यान्ति जलोद्भवाः ॥ स्थलजाश्च जलं यान्ति घोरं रासन्ति निर्भयाः । गृहं कपोतः प्रविशेत् क्रव्यादो मूर्द्ध्नि नीयते ॥ मधु वा मक्षिकाः कुर्य्युर्मृत्युं गृहपतेर्वदेत् ॥ मृगपक्षिविकारेषु कुर्य्याद्धोमं सदक्षिणम् । देवाः कपोते इति च जप्तव्याः पञ्चभिर्द्विजैः ॥ गावश्च देया विधिवत् द्विजानां सकाञ्चना वस्त्रयुगोत्तरीयाः । एवं कृते शान्तिमुपैति पापं मृगैर्द्बिजैर्व्वा विनिवेदितं यत् ॥” इति मात्स्ये २११ अध्यायः ॥ चतुर्व्विधपुरुषमध्ये पुरुषविशेषः । तस्य लक्षणं यथा, -- वदति मधुरवार्णीं दीर्घनेत्रोऽतिभीरु- श्चपलमतिसुदेहः शीघ्रवेगो मृगोऽयम् । “शशके पद्मिनी तुष्टा मृगे तुष्टा च चित्रिणी । वृषभे शङ्खिनी तुष्टा हये तुष्टा च हस्तिनी ॥ पद्मिनीशशयोर्योनिमेढ्रकौ चतुरङ्गुलौ । चित्रिणीमृगयोर्योनिमेढ्रकौ च तथाविधौ ॥” इति रतिमञ्जरी ॥ (अन्वेष्टा । यथा, ऋग्वेदे । १ । १५४ । २ । “मृगो न भीमः कुचरो गिरिष्ठा ।” “मृगः अन्वेष्टा ।” इति तद्भाष्ये सायणः ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगः [mṛgḥ], [मृग्-क]

(a) A quadruped, an animal in general; नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः । विक्रमार्जित- राज्यस्य स्वयमेव मृगेन्द्रता; see मृगाधिप below. (b) A wild beast.

A deer, an antelope; विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगाः Ś.1.14; R.1.4,5; आश्रममृगो$यं न हन्तव्यः Ś.1.

Game in general.

The spots on the moon represented as an antelope.

Musk.

Seeking, search.

Pursuit, chase, hunting.

Inquiry, investigation.

Asking, soliciting.

A kind of elephant; N. of the third caste of elephants; Mātaṅga L.1.26.29; 'भद्रा मन्द्रा मृगाश्चेति विज्ञेयास्त्रिविधा गजाः । क्रमेण हिमवद्विन्ध्यसह्यजाः ।' com. on Rām.1.6.25.

N. of a particular class of men; मृगे तुष्टा च चित्रिणी; वदति मधुरवाणीं दीर्घनेत्रा$तिभीरुश्चपलमतिसुदेहः शीघ्रवेगो मृगो$यम् Śabdak.

The lunar mansion called मृगशिरस्.

The lunar month called मार्गशीर्ष.

The sign Capricornus of the zodiac.

N. of a district in Śākadvīpa. -Comp. -अक्षी a fawn-eyed or deer-eyed woman; त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्याः Me.97.

अङ्कः the moon.

comphor.

the wind. -अङ्गना a doe. -अजिनम् a deer's skin. -अण्डजा musk. -अद् m., -अदनः, -अन्तकः a small tiger or hunting leopard, hyena. -अधिपः, अधिराजः a lion; केसरी निष्ठुरक्षिप्तमृगयूथो मृगाधिपः Śi.2.53;-मृगाधिराजस्य वचो निशम्य R.2.41.

अरातिः a lion.

अरिः a lion.

N. of a tree. -अशनः a lion.

आजीवः a hunter.

a hyena. -आविधः a hunter. -आस्यः the sign Capricornus of the zodiac.

इन्द्रः a lion; ततो मृगेन्द्रस्य मृगेन्द्रगामी R.2.3.

the sign Leo of the zodiac. ˚आसनम् a throne. ˚आस्यः an epithet of Śiva. ˚चटकः a hawk. -इष्टः a variety of jasmine. -ईक्षणा a fawn-eyed woman.

ईश्वरः a lion.

the sign Leo of the zodiac. -उत्तमः the best antelope. -उत्तमम्, -उत्तमाङ्गम् the constellation मृगशिरस्.

काननम् a park.

a forest abounding in game. -केतनः the moon. -गामिनी a kind of medicinal substance (Mar. वावडिंग). -चर्या the acting like a deer (a kind of penance); अथैनामन्बवेक्षस्व मृगचर्या- मिवात्मनः Mb.3.33.11. -चारिन् a. acting like a deer (as a devotee); leading a deer's life; V.4. -चेटकः the civet-cat; L. D. B. -जलम् mirage. ˚स्नानम् bathing in the waters of the mirage; i. e. an impossibility.-जालिकः, -का a snare for catching deer. -जीवनः a hunter, fowler. -टङ्कः the moon. -तृष्, -तृषा, -तृष्णा, -तृष्णिः, -तृष्णिका, f. mirage; मृगतृष्णाम्भसि स्नातः; see खपुष्प; जातः सखे प्रणयवान् मृगतृष्णिकायाम् Ś.6.16; Bhāg.4.7. 28; Bh.2.5. मृगतृष्णारूप means 'resembling a mirage', ill-founded; मृगतृष्णारूपमेतद् दर्शनम् ŚB. on MS.9.1.31.-तोयम् the water of a mirage. -दंशः, -दंशकः a dog.-दर्पः musk. -दावः a park, preserve. -दृश् f. a fawneyed woman; तदीषद्विस्तारि स्तनयुगलमासीन्मृगदृशः U.6.35. (-m.) the sign Capricornus of the zodiac. -दृष्टिः a lion.-द्युः a hunter. -द्युव a. gambling for deer; हरामि राम- सौमित्री मृगो भूत्वा मृगद्युवौ Bk.5.47. -द्विष् m. a lion. -धरः the moon. -धूर्तः, -धूर्तकः a jackal. -नयना a fawn-eyed woman.

नाभिः musk; प्रस्थं हिमाद्रेर्मृगनाभिगन्धि Ku.1.54; Ṛs.6.13; Ch. P.8; R.17.24.

the musk-deer; दृषदो वासितोत्सङ्गा निषण्णमृगनाभिभिः R.4.74. ˚जा musk.

पतिः a lion; नखानां पाण्डित्यं प्रकटयतु कस्मिन् मृगपतिः Bv.1.1.

a roe-buck.

a tiger. -पालिका the musk-deer. -पिप्लुः the moon. -पोतः, -पोतकः a fawn.-प्रभुः a lion. -प्रियम् grass growing on mountains.-ब(व)धाजीव a hunter. -बन्धिनी a net for catching deer. -भोजनी bitter apple. -मत्तकः a jackal. -मदः musk; कुचतटीगतो यावन्मातर्मिलति तव तोयैर्मृगमदः G. L.7; मृगमदतिलकं लिखति सपुलकं मृगमिव रजनीकरे Gīt.7; चन्दनमृगमद- लेपं गमितौ क्षोण्या नु वक्षोजौ Mv.7.24; also मृगमदसौरभ- रभसवशं ...... Gīt. ˚वासा a musk-bag. -मन्द्रः N. of a class of elephants; Rām.1.6.25. -मांसम् venison. -मातृका a doe. -मासः the month of Mārgaśīrṣa. -मुखः the sign Capricornus of the zodiac. -यूथम् a herd of deer.-राज् m.

a lion; पतिते पतङ्गमृगराजि निजप्रतिबिम्बरोषित इवाम्बुनिधौ Śi.9.18.

राजः a lion; शिलाविभङ्गैर्मृगराजशावस्तुङ्गं नगोत्सङ्ग- मिवारुरोह R.6.3.

the moon. ˚धारिन्, ˚लक्ष्मन् m. the moon.

रिपुः a lion.

the sign Leo. -रोमम् wool. ˚जम् a woollen cloth. -रोचना yellow pigment. -रोम, -रोमज a. woolen.-लाञ्छन, -लक्ष्मन् m. the moon; अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः Śi.2.53. ˚जः the planet Mercury. -लेखा the deer-like streak on the moon; मृगलेखामुषसीव चन्द्रमाः R.8.42. -लोचनः the moon. (-ना, -नी) a fawn-eyed woman. -लोमिक woollen. -वधू a female deer, doe. -वल्लभः a kind of grass (कुन्दर).-वाहनः wind. -वीथिका, -वीथी N. of that portion of the moon's course which includes the constellations श्रवणा, शतभिषज् and पूर्वाभाद्रपदा.

व्याधः a hunter.

Sirius or the dogstar.

an epithet of Śiva. -शायिका the reclining posture of a deer. -शावः a fawn; मृगशावैः सममेधितो जनः Ś.2.19. -शिरः, -शिरस् n., -शिरा N. of the fifth lunar mansion consisting of three stars.-शीर्षम् the constellation मृगशिरस्. (-र्षः) the lunar month Mārgaśīrṣa. -शीर्षन् m. the constellation मृग- शिरस्. -श्रेष्ठः a tiger. -हन् m. a hunter.

"https://sa.wiktionary.org/w/index.php?title=मृगः&oldid=506906" इत्यस्माद् प्रतिप्राप्तम्