मृगजालिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगजालिका, स्त्री, (मृगाणां जालिका ।) मृग- बन्धनार्थजालम् । तत्पर्य्यायः । वागुरा २ । इति हेमचन्द्रः । ३ । ५९२ ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगजालिका¦ f. (-का) A net for confining deer. E. मृग a deer, जालिका a net.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगजालिका/ मृग--जालिका f. a net for snaring game L.

"https://sa.wiktionary.org/w/index.php?title=मृगजालिका&oldid=362692" इत्यस्माद् प्रतिप्राप्तम्