मृगनाभि
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मृगनाभिः, पुं, (मृगस्य नाभिः । तदभ्यन्तरे जातत्वात् तथात्वम् ।) कस्तूरी । तत्पर्य्यायः । “मृगनाभिर्मृगमदः कथितस्तु सहस्रभित् । कस्तूरिका च कस्तूरी बोधमुख्या च सा स्मृता ॥” सा त्रिविधा यथा, -- ‘कामरूपोद्भवा कृष्णां नेपाली नीलवर्णयुक् । काश्मीरी कपिलच्छाया कस्तूरी त्रिविधा स्मृता ॥ कामरूपोद्भवा श्रेष्ठा नैपाली मध्यमा भवेत् । काश्मीरदेशसंभूता कस्तूरी ह्यधमा स्मृता ॥’ अस्या गुणाः । ‘कस्तूरिका कटुस्तिक्ता क्षारोष्णा शुक्रला गुरुः । कफवातविषच्छद्दिशीतदौर्गन्ध्यदोषहृत् ॥’ इति भावप्रकाशः ॥ अन्यत् कस्तूरीशब्दे द्रष्टव्यम् ॥ (तथास्य पर्य्यायान्तरम् । ‘मृगनाभिर्मृगमदो मदः कस्तूरिकाण्डजः ।’ इति वैद्यकरत्नमालायाम् ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मृगनाभि पुं।
कस्तूरी
समानार्थक:मृगनाभि,मृगमद,कस्तूरी
2।6।129।2।1
श्रीवासो वृकधूपोऽपि श्रीवेष्टसरलद्रवौ। मृगनाभिर्मृगमदः कस्तूरी चाथ कोलकम्.।
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मृगनाभि¦ पु॰ मृगस्य नाभिः जन्महेतुर्यस्य। कस्तूर्य्याम्मृगमदे अमरः।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मृगनाभि¦ m. (-भिः) Musk. E. मृग a deer, (the musk-deer,) and नाभि the navel; the musk being formed in a bag attached to the belly of the animal about the navel.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मृगनाभि/ मृग--नाभि m. " deer's navel " , musk R2itus. Kum. etc.
मृगनाभि/ मृग--नाभि m. a musk-deer Ragh. (See. नाभि)