मृगव्याध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगव्याध¦ m. (-धः)
1. A hunter.
2. The dog4star.
3. S4IVA.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगव्याध/ मृग--व्याध m. a huntsman MBh. Ra1jat.

मृगव्याध/ मृग--व्याध m. the dog-star , Sirius AitBr. Su1ryas.

मृगव्याध/ मृग--व्याध m. N. of शिवMBh.

मृगव्याध/ मृग--व्याध m. of one of the 11 रुद्रs MBh. Hariv. VP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Rudra; an attribute of शिव. M. १७१ 39; Br. III. ७२. १७३; Vi. I. १५. १२३. [page२-725+ २४]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MṚGAVYĀDHA : The disguise Śiva took when he went to test the devotion of Paraśurāma. Paraśurāma once went to the forests and did penance to please Śiva to learn archery from him. Śiva in the form of a Mṛgavyādha (forest hunter) appeared before Paraśu- rāma and tested his sincerity in his penance in several ways. Śiva was pleased to find Paraśurāma's devotion to Śiva unwavering and blessed him. He gave instruct- ions in archery and also permitted him to go round the earth. (Chapter 65, Brahmāṇḍa Purāṇa).


_______________________________
*5th word in right half of page 505 (+offset) in original book.

MṚGAVYĀDHA II : One of the Ekādaśarudras (eleven Rudras). (Śloka 2, Chapter 66, Ādi Parva).


_______________________________
*6th word in right half of page 505 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मृगव्याध&oldid=435507" इत्यस्माद् प्रतिप्राप्तम्