मृगशीर्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगशीर्षम्, क्ली, (मृगस्य शीर्षमिव शीर्षमस्य ।) मृगशिरोनक्षत्रम् । इत्यमरः ॥ (यथा, भाग- वते । ५ । २३ । ६ । “तथैव मृगशीर्षादीन्युदगयनानि ।”)

मृगशीर्षः, पुं, (मृगस्येव शिर्षोऽस्य ।) मृगशिरो- नक्षत्रम् । इति केचित् ॥ इत्यमरटीकायां भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगशीर्ष नपुं।

मृगशिरा-नक्षत्रम्

समानार्थक:मृगशीर्ष,मृगशिरस्,आग्रहायणी

1।3।23।1।1

मृगशीर्षं मृगशिरस्तस्मिन्नेवाग्रहायणी। इल्वलास्तच्छिरोदेशे तारका निवसन्ति याः॥

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, नक्षत्रम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगशीर्ष¦ m. (-र्षः) The constellation Mri4gas4iras: see the last. E. मृग a deer, and शीर्ष the head; also f. (-र्षा) |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगशीर्ष/ मृग--शीर्ष n. the नक्षत्रमृग-शिरस्TS. Br. BhP.

मृगशीर्ष/ मृग--शीर्ष mfn. born under that -N नक्षत्रVarBr2S. ( v.l. मार्गश्, मार्गशिर)

मृगशीर्ष/ मृग--शीर्ष m. the month मार्गशीर्षib.

मृगशीर्ष/ मृग--शीर्ष m. a partic. position of the hands (also षक) Cat.

मृगशीर्ष/ मृग--शीर्ष m. N. of a serpent-king Ka1ran2d2.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


3. Mṛgaśīrṣa or Mṛgaśiras, also called Invakā or Invagā, seems to be the faint stars , Orionis. They are called Andhakā, ‘blind,’ in the Śāntikalpa of the Atharvaveda, probably because of their dimness.[१]

  1. Whitney, op. cit., 401. Cf. Tilak, 102 et seq.
"https://sa.wiktionary.org/w/index.php?title=मृगशीर्ष&oldid=474288" इत्यस्माद् प्रतिप्राप्तम्