मृगाराति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगारातिः, पुं, (मृगाणां अरातिः ।) कुक्कुरः । इति शब्दमाला ॥ मृगशत्रुः । यथा, -- “मार्गं मार्गं मृगयति मृगारातिरामे विरामे शोकं शोकं गतवति गते लक्ष्मणे लक्ष्मणेन ।” इति महानाटकम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगाराति¦{??}

६ त॰।

१ कुक्कुरे शब्दमा॰। मृगशत्रौ

२ सिंहे च।

३ सिंहराशौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगाराति¦ m. (-तिः)
1. A dog.
2. A lion. E. मृग a deer, and अराति an enemy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगाराति/ मृगा m. an enemy or pursuer of deer a lion Katha1s.

मृगाराति/ मृगा m. a dog L.

"https://sa.wiktionary.org/w/index.php?title=मृगाराति&oldid=363687" इत्यस्माद् प्रतिप्राप्तम्