मृगेन्द्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगेन्द्रः, पुं, (मृगाणामिन्द्रः श्रेष्ठः ।) सिंहः । इत्यमरः । २ । ५ । १ ॥ (यथा, श्रीमद्भागवते । १ । १२ । २२ । “मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवानिव । तितिक्षुर्वसुधेवासौ सहिष्णुः पितराविव ॥” भगवद् विभूतिः । यथा, श्रीमद्भगवद्गीतायाम् । १० । ३० । “मृगाणाञ्च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥” छन्दोविशेषश्च ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगेन्द्र पुं।

सिंहः

समानार्थक:सिंह,मृगेन्द्र,पञ्चास्य,हर्यक्ष,केसरिन्,हरि,कण्ठीरव,मृगारिपु,मृगदृष्टि,मृगाशन,पुण्डरीक,पञ्चनख,चित्रकाय,मृगद्विष्

2।5।1।1।2

सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः। कण्ठीरवो मृगारिपुर्मृगदृष्टिर्मृगाशनः। पुण्डरीकः पञ्चनखचित्रकायमृगद्विषः। शार्दूलद्वीपिनौ व्याघ्रे तरक्षुस्तु मृगादनः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगेन्द्र¦ पु स्त्री॰ मृगः इन्द्र इव। सिंहे अमरः स्त्रियां ङीष्। [Page4761-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगेन्द्र¦ m. (-न्द्रः) A lion. E. मृग an animal, इन्द्र lord, master.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगेन्द्र/ मृगे m. " king of beasts " , a lion Bhag. Hariv. R. etc.

मृगेन्द्र/ मृगे m. the sign Leo VarBr2S.

मृगेन्द्र/ मृगे m. a tiger. MBh.

मृगेन्द्र/ मृगे m. a partic. metre Col.

मृगेन्द्र/ मृगे m. a house lying to the south(?) L.

मृगेन्द्र/ मृगे m. N. of a king VP.

मृगेन्द्र/ मृगे m. of an author Sarvad.

मृगेन्द्र/ मृगे n. (prob.)N. of मृगेन्द्र's wk.

मृगेन्द्र/ मृगे n. of a तन्त्र

"https://sa.wiktionary.org/w/index.php?title=मृगेन्द्र&oldid=363808" इत्यस्माद् प्रतिप्राप्तम्