मृच्छकटिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृच्छकटिका¦ f. (-का) A small cart of clay.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृच्छकटिका/ मृच्--छकटिका f. (for शक्)" clay-cart " , N. of a celebrated Sanskrit drama (supposed to be one of the oldest) by king शूद्रक

"https://sa.wiktionary.org/w/index.php?title=मृच्छकटिका&oldid=503582" इत्यस्माद् प्रतिप्राप्तम्