सामग्री पर जाएँ

मृडा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृडा, स्त्री, (मृड + टाप् ङीप् च ।) दुर्गा । इति हलायुधः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृडा [mṛḍā] मृडानी [mṛḍānī] मृडी [mṛḍī], मृडानी मृडी An epithet of Pārvatī; शङ्के सुन्दरि कालकूटमपिबत् मूढो मृडानीपतिः Gīt.12.

"https://sa.wiktionary.org/w/index.php?title=मृडा&oldid=364071" इत्यस्माद् प्रतिप्राप्तम्