मृतक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृतकम्, क्ली, (मृत + स्वार्थे कन् ।) शवः । इति हेमचन्द्रः । ३ । २२९ ॥ मरणाशौचम् । यथा, “यदि स्यात् सूतके सूतिर्मृतके च मृतिस्तथा । शेषेणैव भवेच्छुद्धिरहःशेषे द्बिरात्रकम् ॥” इति शुद्धितत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृतक¦ न॰ मृतेन मरणेन कायति कै--क। मरणाशौचे
“सूतके मृतकेऽथ वा” इति स्मृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृतक¦ n. (-कं)
1. A dead body, a corpse.
2. Impurity contracted by the death of a near relation. E. मृत् dead, कन् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृतकः [mṛtakḥ] कम् [kam], कम् A dead person, a corpse; उवाच मृतकोपान्ते पतितं मृतकोपमम् A. Rām.6.12.9; ध्रुवं ते जीवन्तो$प्यहह मृतका मन्दमतयो न येषामानन्दं जनयति जगन्नाथभणितिः Bv.4.39.

कम् Impurity contracted through the death of a relation.

Death. -Comp. -अन्तकः a jackal.-स्वमोक्तृ m. a royal sage; L. D. B.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृतक mn. a dead man , a corpse MBh. BhP. Vet.

मृतक n. death , decease Ka1tyS3r. Sch.

मृतक n. impurity contracted through the death of a relation A.

"https://sa.wiktionary.org/w/index.php?title=मृतक&oldid=364265" इत्यस्माद् प्रतिप्राप्तम्