मृत्युंजय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृत्युंजयः [mṛtyuñjayḥ], An epithet of Śiva; कण्ठालंकृतशेषभूषणममुं मृत्युंजयं भावये ॥ (Mṛityuñjaya Mānasa Pūjā S.1.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृत्युंजय/ मृत्यु--ं-जय mfn. overcoming -ddisease (said of various remedies) Bhpr. Rase7ndrac.

मृत्युंजय/ मृत्यु--ं-जय m. (with or without मन्त्र)N. of RV. vii 59 , 12 Pan5car.

मृत्युंजय/ मृत्यु--ं-जय m. N. of शिवPan5car. Prasan3g. Ra1jat.

मृत्युंजय/ मृत्यु--ं-जय m. of an author (also called य-भट्टारक) Cat.

मृत्युंजय/ मृत्यु--ं-जय m. N. of wk.

"https://sa.wiktionary.org/w/index.php?title=मृत्युंजय&oldid=364833" इत्यस्माद् प्रतिप्राप्तम्