मृदुल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृदुलम्, क्ली, (मृदु मृदुत्वमस्त्यस्य । मृदु + “सिध्मा- दिभ्यश्च ।” ५ । २ । ९७ । इति लच् ।) जलम् । इति शब्दचन्द्रिका ॥ कोमले, त्रि । इत्यमरः । ३ । १ । ७८ ॥ (यथा, शिशुपालवधे । ६ । २ । “मृदुलतान्तलतान्तमलोकयत् स सुरभिं सुरभिं सुमनोभरैः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृदुल वि।

कोमलम्

समानार्थक:सुकुमार,कोमल,मृदुल,मृदु

3।1।78।1।4

नूत्नश्च सुकुमारं तु कोमलं मृदुलम्मृदु। अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृदुल¦ न॰ मृद--कुलच्।

१ जले शब्दच॰

२ कोमलमात्रे त्रि॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृदुल¦ mfn. (-लः-ला-लं)
1. Soft.
2. Mild, gentle. n. (-लं)
1. Water.
2. A kind of aloe-wood. E. मृदु soft, and कुलच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृदुल [mṛdula], a.

Soft, tender, delicate.

Mild, gentle.

लम् Water.

A variety of aloe-wood.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृदुल mfn. soft , tender , mild Ka1v. BhP. Kuval.

मृदुल m. Amyris Agallocha L.

मृदुल n. water W.

मृदुल n. a variety of aloe-wood A.

"https://sa.wiktionary.org/w/index.php?title=मृदुल&oldid=503594" इत्यस्माद् प्रतिप्राप्तम्