मृध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृध, उ ञ क्लिदि । इति कविकल्पद्रुमः ॥ (भ्वा०- उभ०-अक०-सेट् । क्त्वावेट् ।) उ, मर्द्धित्वा मृद्ध्वा । ञ, मर्धति मर्धते । क्लिदि आर्द्रीभावे । इति दुर्गादासः ॥

मृधम्, क्ली, (मर्धते क्लिद्यतीति । मृध् + कः ।) युद्धम् । इत्यमरः । २ । ८ । १०४ ॥ (यथा, हरिवंशे । १८२ । १ । “अपयाते ततो देवे कृष्णे चैव महात्मनि । पुनश्चावर्त्तत मृधं परेषां लोमहर्षणम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृध नपुं।

युद्धम्

समानार्थक:युद्ध,आयोधन,जन्य,प्रधन,प्रविदारण,मृध,आस्कन्दन,सङ्ख्य,समीक,साम्परायिक,समर,अनीक,रण,कलह,विग्रह,सम्प्रहार,अभिसम्पात,कलि,संस्फोट,संयुग,अभ्यामर्द,समाघात,सङ्ग्राम,अभ्यागम,आहव,समुदाय,संयत्,समिति,आजि,समित्,युध्,आनर्त,संविद्,सम्पराय,सङ्गर,हिलि,द्वन्द्व

2।8।104।1।1

मृधमास्कन्दनं संख्यं समीकं सांपरायिकम्. अस्त्रियां समरानीकरणाः कलहविग्रहौ ॥

अवयव : युद्धारम्भे_अन्ते_वा_पानकर्मः,रणव्याकुलता,हस्तिसङ्घः,छलादाक्रमणम्,विजयः,वैरशोधनम्,पलायनम्,पराजयः,निर्जितः,निलीनः,मारणम्

वृत्तिवान् : रथारूढयोद्धा,योद्धा

 : बाहुयुद्धम्, दारुणरणम्, पश्वहिपक्षिनाम्युद्धम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृध¦ न॰ मृध्यतेऽत्र घञर्ये आधारे क। युद्धे अमरः।

मृध¦ आर्द्रीभावे भ्वा॰ उभ॰ सक॰ सेट् चदित् क्त्वा वेद। मर्द्धति--ते अमर्द्धीत् अमर्द्धिष्ट ममर्द्ध ममृवे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृध¦ n. (-धं) War, battle. E. मृध् to hurt, or kill, aff. ध |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृधम् [mṛdham], War, battle, fight; सत्त्वविहितमतुलं भुजयोर्बलंमस्य पश्यत मृधे$धिकुप्यतः Ki.12.39; हत्वा निवृत्ताय मृधे खरादीन् R.13.65; Mv.5.13. -Comp. -भू f. a field of battle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृध mn. fight , battle , war MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=मृध&oldid=503595" इत्यस्माद् प्रतिप्राप्तम्