मृध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृध् (उ) मृधु¦ r. 1st. cl. [मर्द्ध(र्ध)ति-ते]
1. To be moist or wet.
2. To hurt or kill.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृध् [mṛdh], 1 U. (मर्धति-ते)

To be moist, or to moisten.

Ved. To hurt, kill.

To disregard.

मृध् [mṛdh], f. Ved.

Battle, fight; भक्तिमान् स्वामिनि मृधे शक्ति- मानतिकोपनः Śiva B.22.13.

An enemy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृध् cl.1 P. A1. ( Dha1tup. xxi , 10 ) मर्धति, ते(Ved. also cl , 6. P. A1. मृधति, ते; aor. मर्धीस्, मर्धिषत्RV. ; Pot. मृध्यास्ib. ) , to neglect , forsake , abandon RV. Gr2S3rS. ; to be moist or moisten or( उन्दने) , Dhstup.

मृध् f. fight , battle RV. i , 174 , 4 ( Sa1y. )

मृध् f. a contemner , adversary , foe RV. VS. Br.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mṛdh in the Rigveda[१] and later[२] denotes ‘enemy.’

  1. i. 131, 6;
    138, 2;
    182, 4;
    ii. 22, 3;
    23, 13;
    28, 7;
    iii. 47, 2;
    v. 30, 7, etc.
  2. Av. v. 20, 12;
    vi. 2, 2;
    viii. 5, 8;
    xiii. 1, 5, 27;
    xviii. 2, 59;
    Taittirīya Saṃhitā, ii. 2, 7, 4;
    5, 3, 1;
    Vājasaneyi Saṃhitā, v. 37;
    xi. 10 72, etc.
"https://sa.wiktionary.org/w/index.php?title=मृध्&oldid=474294" इत्यस्माद् प्रतिप्राप्तम्