मृश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृश् (औ) मृशौ¦ r. 6th cl. (मृशति)
1. To touch.
2. To see, to perceive.
3. To consult, to consider, to deliberate. With परा, to counsel, to advise. With वि,
1. To consider, to discuss.
2. To touch.
3. To observe.
4. To examine.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृश् [mṛś], 6 P. (मृशति, मृष्ट)

To touch, handle.

To rub, stroke.

To consider, reflect, deliberate.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृश् (often confounded with 1. मृष्) cl.6 P. ( Dha1tup. xxviii , 131 ) मृशति(rarely A. ते; pf. P. ममर्श, ममृशुःMBh. ; मामृशुःRV. ; A1. ममृशे. Br. ; aor. अमृक्षत्RV. etc. ; अमार्क्षीत्or अम्राक्षीत्Gr. ; fut. मर्ष्टा, म्रष्टाib. ; मर्क्ष्तति, म्रक्ष्यतिib. ; inf. मर्ष्टुम्MBh. etc. ; -मृशेRV. ; ind.p. -मृश्यib. ; -मर्शम्Br. ) , to touch , stroke , handle AV. ; to touch mentally , consider , reflect , deliberate BhP. : Intens. , मर्मृशत्(See. अभि-मृश्) RV. ; मरीमृत्यते(?) , to seize , grasp S3Br. [ cf. Lat. mulceo.]

मृश् ( ifc. )one who strokes or touches MW.

"https://sa.wiktionary.org/w/index.php?title=मृश्&oldid=365988" इत्यस्माद् प्रतिप्राप्तम्