मृषा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृषा, व्य, (मृष्यत इति । मृष् + का ।) मिथ्या । इत्यमरः । ३ । ४ । १५ ॥ (यथा, नैषधचरिते । १ । ६८ । “मृषामृधं सादिबले कुतूहला- न्नलस्य नासीरगते वितेनतुः ॥”) वृथा । इति तट्टीकासारसुन्दरी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृषा अव्य।

असत्यम्

समानार्थक:मृषा,मिथ्या

3।4।15।1।1

मृषा मिथ्या च वितथे यथार्थं तु यथातथम्. स्युरेवं तु पुनर्वै वेत्यवधारणवाचकाः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृषा¦ अव्य॰ मृष--का। मिथ्याशब्दार्थे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृषा¦ Ind.
1. Falsely.
2. Uselessly, in vain. E. मृष् to bear, with का, aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृषा [mṛṣā], ind.

Falsely, wrongly, untruly, lyingly; यद् वक्त्रं मुहुरीक्षसे न धनिनां ब्रूषे न चाटुं मृषा Bh.3.147; मृषा- भाषासिन्धो Bv.2.21.

In vain, to no purpose, uselessly.-Comp. -अध्यायिन् m. a kind of crane. -अर्थक a.

untrue.

absurd. (-कम्) an absurdity, an impossibility. -उद्यम् falsehood, lying, a false statement; तत् किं मन्यसे राजपुत्रि मृषोद्यं तदिति U.4; मृषोद्यं प्रवदन्तीं ताम् Bk.5.6. -ज्ञानम् ignorance, error. -दानम् insincere promise of a gift. -भाषिन्, -वादिन् m. a liar. -वाच् f. an untrue or satirical speech, satire, irony.

वादः an untrue speech; a lie, falsehood.

insincere speech, flattery.

irony, satire. -साक्षिन् false witness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृषा ind. in vain , uselessly , to no purpose RV. etc.

मृषा ind. wrongly , falsely , feignedly , lyingly AV. etc. etc. (with कृ, to feign ; with ज्ञाor मन्, to consider false or untrue ; मृषै-वतत्, that is wrong ; वरनीयम् मृषा बुधैः, untruthfulness is to be avoided by the wise)

मृषा ind. " Untruth " personified as the wife of अ-धर्मBhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the wife of Adharma, mother of Dambha and माया, who were adopted by निरृति. भा. IV. 8. 2.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MṚṢĀ : Wife of Adharma. Adharma begot of Mṛṣā two children named Dambha and Māyā. (4th Skandha, Bhāgavata).


_______________________________
*9th word in right half of page 505 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मृषा&oldid=435541" इत्यस्माद् प्रतिप्राप्तम्