मृष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृष्टम्, क्ली, (मृज + क्तः ।) मरिचम् । इति राज- निर्घण्टः ॥

मृष्टः, त्रि, (मृज + क्त ।) शोधितम् । इत्यमरः । ३ । ४ । ५६ ॥ (यथा, बृहत्संहितायाम् । ८५ । ९ । “अशुभकरमतोऽन्यथाप्रदिष्टं स्थितपतितं च करोति मृष्टमन्नम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृष्ट वि।

अपनीतमलम्

समानार्थक:निर्णिक्त,शोधित,मृष्ट,निःशोध्य,अनवस्कर

3।1।56।1।3

निर्णिक्तं शोधितं मृष्टं निःशोध्यमनवस्करम्. अवसारं फल्गु शून्यं तु वशिकं तुच्छरिक्तके॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृष्ट¦ न॰ मृज(ष)--क्त।

१ मरिचे राजनि॰

२ धृष्ट्रे

३ शोधिते च त्रि॰ अमरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Cleaned, cleansed.
2. Touched, rubbed.
3. Sprin- kled.
4. Cooked.
5. Considered, deliberated.
6. Agreeable. n. (-ष्टं) Pepper. E. मृज् to clean, or मृष् to rub, &c., aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृष्ट [mṛṣṭa], p. p. [मृज् मृश् वा-क्त]

(a) Cleansed, purified; शरच्छशिकरैर्मृष्टं मानयन् रजनीमुखम् Bhāg.3.2.34. (b) Pure, clean; भक्षयित्वा फलान्यथ । मूलानि च सुमृष्टानि... Rām.7.93.8.

Besmeared.

Dressed, cooked.

Touched; स्थितपतितं च करोति मृष्टमन्नम् Bṛi. S.

Considered, deliberated.

Savoury, agreeable; मांसानि च सुमृष्टानि Rām. 7.39.26; ग्रासं सुमृष्टं विरसं महान्तं स्तोकमेव वा । यदृच्छयैवापतितं ग्रसेदाजगरो$क्रियः ॥ Bhāg.11.8.2.

Sprinkled. -ष्टम् Pepper. -Comp. -कुण्डल a. wearing bright earrings. -गन्धः a savoury or agreeable smell. -यशस् a. of pure glory.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृष्ट mfn. (for 2. See. p. 831 , col. 1.) washed , cleansed , polished , clean , pure( lit. and fig. ) RV. etc.

मृष्ट mfn. smeared , besmeared with( instr. ) R. Naish.

मृष्ट mfn. prepared , dressed , savoury , dainty R. Hariv. Var. (See. मिष्ट)

मृष्ट mfn. sweet , pleasant , agreeable MBh. Ka1v. etc.

मृष्ट n. pepper L.

मृष्ट mfn. (for 1. and 3. See. under मृज्and 3. मृष्)touched W.

मृष्ट mfn. (for 1. and 2. See. under मृज्and मृश्)sprinkled W.

मृष्ट मृष्टिSee. under मृज्, मृश्and 3. मृष्.

"https://sa.wiktionary.org/w/index.php?title=मृष्ट&oldid=366115" इत्यस्माद् प्रतिप्राप्तम्