मेघपुष्प

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेघपुष्पम्, क्ली, (मेघस्य पुष्पमिव ।) जलम् । इत्य- मरः । १ । १० । ५ ॥ पिण्डाभ्रम् । नदीजलम् । इति मेदिनी । पे, २८ ॥

मेघपुष्पः, पुं, (मेघ इव पुष्प्यति प्रकाशते इति । पुष्प विकाशने + अच् ।) शक्रहयः । इति शब्द- रत्नावली ॥ श्रीकृष्णाश्वश्च ॥ (यथा, महाभारते । ४ । ४३ । २१ । “तं मन्ये मेघपुष्पस्य जवेन सदृशं हथम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेघपुष्प नपुं।

विष्णोः_अश्वः

समानार्थक:शैव्य,सुग्रीव,मेघपुष्प,बलाहक

1।1।28।4।3

शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनम्. कौमोदकी गदा खड्गो नन्दकः कौस्तुभो मणिः। चापः शार्ङ्गंमुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम्. अश्वाश्च शैव्यसुग्रीवमेघपुष्पबलाहकाः। सारथिर्दारुको मन्त्री ह्युद्धवश्चानुजो गदः॥

स्वामी : विष्णुः

सम्बन्धि1 : विष्णुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, अलौकिकप्राणी

मेघपुष्प नपुं।

जलम्

समानार्थक:अप्,वार्,वारि,सलिल,कमल,जल,पयस्,कीलाल,अमृत,जीवन,भुवन,वन,कबन्ध,उदक,पाथ,पुष्कर,सर्वतोमुख,अम्भस्,अर्णस्,तोय,पानीय,नीर,क्षीर,अम्बु,शम्बर,मेघपुष्प,घनरस,कम्,गो,काण्ड,घृत,इरा,कुश,विष

1।10।5।1।1

मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम्. भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु॥

अवयव : जलकणः,मलिनजलम्

वैशिष्ट्यवत् : निर्मलः

 : जलविकारः, मलिनजलम्, अर्घ्यार्थजलम्, पाद्यजलम्, शुण्डानिर्गतजलम्, ऋषिजुष्टजलम्, अब्ध्यम्बुविकृतिः

पदार्थ-विभागः : , द्रव्यम्, जलम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेघपुष्प¦ n. (-ष्पं)
1. Water.
2. River-water.
3. Hail. m. (-ष्पः) One of VISHN4U'S horses. E. मेघ a cloud, and पुष्प a flower.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेघपुष्प/ मेघ--पुष्प n. " -clcloud-blossom " , water L.

मेघपुष्प/ मेघ--पुष्प n. a partic. medicinal plant L.

मेघपुष्प/ मेघ--पुष्प n. river-water L.

मेघपुष्प/ मेघ--पुष्प m. N. of one of the 4 horses of विष्णुor कृष्णMBh. Hariv. BhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the name of one of the four horses of कृष्ण's chariot. भा. X. ५३. 5; ८९. ४९.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Meghapuṣpa  : m.: Name of one of the four horses yoked to the chariot of Kṛṣṇa.

They all were of excellent Kambojabreed (paramakāmboja) 10. 13. 1; decorated with gold strings (hemamālin 10. 13. 1) and gold harness (hemabhāṇḍavibhūṣita 7. 122. 45); endowed with all excellences (sarvasaṁpad-) 5. 81. 19; very swift (mahāvega) and could go where they desired (kāmaga) 7. 122. 45; 10. 13. 9; when they sped along they appeared to swallow the sky (te grasanta ivākāśaṁ vegavanto mahābalāḥ) 12. 53. 22-23; all the horses specially marked for their speed, hence Uttara compared his horse with Meghapuṣpa 4. 40. 19; Meghapuṣpa is one of the two sidehorses (pārṣṇivāha), his position being to the left 4. 40. 19; 10. 13. 2 (according to 4. 40. 19, however, Meghapuṣpa was not a pārṣṇivāha, but one bearing the left side of the yoke); Meghapuṣpa mentioned among the four horses when Kṛṣṇa's chariot was got ready on various occasions--(1) while he proceeded to Hāstinapura on his peace mission 5. 81. 19;

(2) for Kṛṣṇa's likely intervention in war to kill Karṇa, Droṇa and the rest and to enable Arjuna to kill Jayadratha within the stipulated time 7. 50. 35, 25-37;

(3) for the use of Sātyaki when he lost his chariot in his duel with Karṇa 7. 122. 44-46;

(4) when Kṛṣṇa followed Bhīma who had left in pursuit of Aśvatthāman 10. 13. 1, 2; and (5) when Kṛṣṇa went to visit Bhīṣma, lying on his bed of arrows at Kurukṣetra 12. 53. 21.


_______________________________
*5th word in right half of page p46_mci (+offset) in original book.

previous page p45_mci .......... next page p47_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Meghapuṣpa  : m.: Name of one of the four horses yoked to the chariot of Kṛṣṇa.

They all were of excellent Kambojabreed (paramakāmboja) 10. 13. 1; decorated with gold strings (hemamālin 10. 13. 1) and gold harness (hemabhāṇḍavibhūṣita 7. 122. 45); endowed with all excellences (sarvasaṁpad-) 5. 81. 19; very swift (mahāvega) and could go where they desired (kāmaga) 7. 122. 45; 10. 13. 9; when they sped along they appeared to swallow the sky (te grasanta ivākāśaṁ vegavanto mahābalāḥ) 12. 53. 22-23; all the horses specially marked for their speed, hence Uttara compared his horse with Meghapuṣpa 4. 40. 19; Meghapuṣpa is one of the two sidehorses (pārṣṇivāha), his position being to the left 4. 40. 19; 10. 13. 2 (according to 4. 40. 19, however, Meghapuṣpa was not a pārṣṇivāha, but one bearing the left side of the yoke); Meghapuṣpa mentioned among the four horses when Kṛṣṇa's chariot was got ready on various occasions--(1) while he proceeded to Hāstinapura on his peace mission 5. 81. 19;

(2) for Kṛṣṇa's likely intervention in war to kill Karṇa, Droṇa and the rest and to enable Arjuna to kill Jayadratha within the stipulated time 7. 50. 35, 25-37;

(3) for the use of Sātyaki when he lost his chariot in his duel with Karṇa 7. 122. 44-46;

(4) when Kṛṣṇa followed Bhīma who had left in pursuit of Aśvatthāman 10. 13. 1, 2; and (5) when Kṛṣṇa went to visit Bhīṣma, lying on his bed of arrows at Kurukṣetra 12. 53. 21.


_______________________________
*5th word in right half of page p46_mci (+offset) in original book.

previous page p45_mci .......... next page p47_mci

"https://sa.wiktionary.org/w/index.php?title=मेघपुष्प&oldid=446239" इत्यस्माद् प्रतिप्राप्तम्