मेघमाला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेघमाला, स्त्री, (मेघानां माला ।) मेघश्रेणी । तत्पर्य्यायः । कादम्बिनी २ । इत्यमरः । १ । २ । ८ ॥ (यथा, उत्तररामचरिते । २ । “मेघमालेव यश्चायमारादपि विभाव्यते ।” स्कन्दमातृगणानामन्यतमा । यथा, महाभारते । ९ । ४६ । २९ । “एकवक्त्रा मेघरवा मेघमाला विरोचना ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेघमाला स्त्री।

मेघपङ्क्तिः

समानार्थक:कादम्बिनी,मेघमाला,कालिका

1।3।8।1।2

कादम्बिनी मेघमाला त्रिषु मेघभवेऽभ्रियम्. स्तनितं गर्जितं मेघनिर्घोषे रसितादि च॥

अवयव : मेघः

पदार्थ-विभागः : समूहः, द्रव्यम्, जलम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेघमाला¦ f. (-ला) A gathering or succession of clouds. E. मेघ a cloud, माला a necklace or garland.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--Mt. a boundary hill in प्लक्षद्वीप. भा. V. २०. 4. [page२-731+ २४]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MEGHAMĀLĀ : A female follower of Subrahmaṇya. (Śloka 30, Chapter 46, Śalya Parva).


_______________________________
*6th word in left half of page 500 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मेघमाला&oldid=435557" इत्यस्माद् प्रतिप्राप्तम्