मेथी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेथी, स्त्री, (मेथिः + कृदिकारादिति पक्षे ङीष् ।) मेथिका । इति राजनिर्घण्टः ॥ (स्तम्भः । यथा, शतपथब्राह्मणे । ३ । ५ । ३ । २१ । “विष्णवे त्वेति मेथीमुपनिहन्तीतरतस्ततो यदु च मानुषे ॥” “मेथीं स्तम्भम् ।” इति तद्भाष्यम् ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेथी f. id. Pan5cad.

मेथी f. 167783

मेथी f. 167785

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेथी स्त्री.
प्रवर्ग्य में प्राचीनवंश शाला के दक्षिणी द्वार के बाहर जड़ी हुई कील, मा.श्रौ.सू. 4.2-6; 4.3.1.4; भा.श्रौ.सू. 11.5.13; तुल. ‘मयूख’ जिसका प्रयोग (हविराधान शकट के अग्रदण्ड की थून के रूप में होता है, इसे एक छिद्र (कर्णातर्द) में जड़ा जाता है, आप.श्रौ.सू. 11.7.3, अथवा धुरों के सन्निकट, बौ.श्रौ.सू. 6.25।

"https://sa.wiktionary.org/w/index.php?title=मेथी&oldid=503602" इत्यस्माद् प्रतिप्राप्तम्