मेदस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेदः, [स्] क्ली, (मेद्यति स्निह्यतीति । मिद् + “सर्व्वधातुभ्योऽसुन् ।” उणा० ४ । १८८ । इति “मेदः स्निग्धाङ्गतामुदरपार्श्ववृद्धिं कासश्वासा- दीन् दौर्गन्ध्यञ्च ।” “पूर्ब्बः पूर्ब्बोऽतिवृद्धत्वाद्वर्द्धयेद्धि परं परम् । तस्मादतिप्रवृद्धानां धातूनां ह्रासनं हितम् ॥” “क्षपयेद्बृंहयेच्चापि दोषधातुमलान् भिषक् । तावद्यावदरोगः स्यान्नरो रोगसमन्वितः ॥” इति सुश्रुते सूत्रस्थाने १५ अध्यायः ॥ “तृतीया मेदोधरा नाम मेदो हि सर्व्वभूताना- मुदरस्थमन्वस्थिषु च महत्सु च मज्जा भवति ॥” इति तत्रैव शारीरस्थाने ४ अध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेदस् नपुं।

शुद्धमांसस्नेहः

समानार्थक:मेदस्,वपा,वसा

2।6।64।2।5

रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम्. बुक्काग्रमांसं हृदयं हृन्मेदस्तु वपा वसा॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेदस्¦ न॰ मेद--असुन्। मांसजन्ये धातुभेदे (वसा) अच्। मेद अत्रैव पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेदस्¦ n. (-दः)
1. Marrow; applicable not merely to the marrow of the bones, but more properly, to the serous or adipose secretion that spreads amongst the muscular fibres, and which is consi- dered as performing the same functions to the flesh that the marrow of the bones performs to them: in Hindu physiology its proper seat is said to be the abdomen.
2. Morbid or unnatural corpulency. E. मिद् to be unctuous, असुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेदस् [mēdas], n. [मेद-असुन्]

Fat, marrow (one of the seven dhātus of the body and supposed to lie in the abdomen); Ms.3.182; मेदसा तर्पयेद् देवानथर्वाङ्गिरसः पठन् Y.1.44; पिपीलिकाभिराचीर्णमेदस्त्वङ्मांसशोणितम् Bhāg.7.3.15.

Corpulence, fat of the body; मेदच्छेदकृशोदरं लघु भवत्यु- त्थानयोग्यं वपुः Ś.2.5.

Excessive fatness, morbid corpulence. -Comp. -अर्बुदम् a fatty tumour. -कृत् m., n. flesh. -गण्डः a kind of fatty excrescence. -ग्रन्थिः a fatty tumour. -जम्, -तेजस् n. a bone. -दोषः, -रोगः excessive fatness. -धरा a membrane in the abdomen containing the fat. -पिण्डः a lump of fat. -वहम् a lymphatic. -वृद्धिः f.

increase of fat, corpulence.

enlargement of the scrotum.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेदस् n. fat , marrow , lymph (as one of the 7 धातुs , See. ; its proper seat is said to be the abdomen) RV. etc.

मेदस् n. excessive fatness , corpulence S3a1rn3gS.

मेदस् n. a mystical term for the letter व्Up.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेदस् न.
मेद, भा.श्रौ.सू. 7.19.2।

"https://sa.wiktionary.org/w/index.php?title=मेदस्&oldid=503603" इत्यस्माद् प्रतिप्राप्तम्