मेदुर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेदुरः, त्रि, (मेद्यति स्निह्यतीति । मिद् + “भञ्ज- भासमिदो घुरच् ।” ३ । २ । १६१ । इति घुरच् ।) अतिशयस्निग्धः । तत्पर्य्यायः । सान्द्रस्निग्धः २ । इत्यमरः । ३ । १ । ३० ॥ (यथा, गीतगोविन्दे । १ । १ । “मेघैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमै- र्नक्तं भीरुरयं त्वमेव तदिमं राधे ! गृहं प्रापय ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेदुर वि।

निबिडस्निग्धः

समानार्थक:सान्द्रस्निग्ध,मेदुर

3।1।30।1।4

निराकरिष्णुः क्षिप्नुः स्यात्सान्द्रस्निग्धस्तु मेदुरः। ज्ञाता तु विदुरो विन्दुर्विकासी तु विकस्वरः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेदुर¦ त्रि॰ मिद--घुरच्।

१ अतिशयस्निग्धे।
“मेषैर्मेदुरमम्ब-रम्” जयदेवः।

२ काकोल्यां स्त्री राजनि॰ टाप।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेदुर¦ mfn. (-रः-रा-रं) Smooth, soft, bland, unctuous, saponaceous, &c. E. मिद् to be unctuous, घुरच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेदुर [mēdura], a. [मिद्-घुरच्]

Fat.

Smooth, unctuous, soft.

Thick, dense; पर्यन्तप्रतिरोधिमेदुरचयस्त्यानं चिता- ज्योतिषाम् Māl.5.11; thick with, full of, covered with (usually with instr. or at the end of comp.); मेघै- र्मेदुरमम्बरम् Gīt.1; मकरन्दसुन्दरगलन्मदाकिनीमेदुरम् (पदारविन्दम्) 7; श्रीगोविन्दपदाम्भोजप्रमोदभरमेदुरम् Śiva B.25.27; कुटजामोद- मेदुरः पवनः 26.69.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेदुर mfn. fat S3Br. Sus3r.

मेदुर mfn. smooth , soft , bland , unctuous L.

मेदुर mfn. thick , dense , thick like( comp. ) Uttarar.

मेदुर mfn. thick with , full of( instr. or comp. ) Ka1v.

"https://sa.wiktionary.org/w/index.php?title=मेदुर&oldid=367748" इत्यस्माद् प्रतिप्राप्तम्