मेध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेध, ऋ ञ वधमेधासङ्गेषु । इति कविकल्पद्रुमः ॥ (भ्वा०-उभ०-वधे सक०-अन्यत्र अक०-सेट् ।) ऋ, अमिमेधत् । ञ, मेधति मेधते । इति दुर्गा- दासः ॥

मेधः, पुं, (मेध्यते वध्यते पश्वादिरत्रेति । मेध + घञ् ।) यज्ञः । इति जटाधरः ॥ (यथा, महा- भारते । १ । १२३ । ३९ । “ग्रामणीश्च महीपालानेष जित्वा महाबलः । भ्रातृभिः सहितो वीरस्त्रीन् मेधानाहरिष्यति ॥” हविः । इति ऋग्वेदे । १० । १०० । ६ । मन्त्र- भाष्ये सायणः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेध¦ मेथवत् सर्वम्। मेधति ते अमेधीत् अमेधिष्ट।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेध¦ m. (-धः) Sacrifice, offering oblation. f. (-धा)
1. Apprehension, con- ception, understanding.
2. Retentiveness. E. मेध् to associate, aff. अप् or अङ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेधः [mēdhḥ], 1 A sacrifice, as in नरमेध, अश्वमेध, एकविंशति- मेधान्ते Mb.14.29.18. (com. मेधो युद्धयज्ञः । 'यज्ञो वै मेधः' इति श्रुतेः ।).

A sacrificial animal or victim.

An offering, oblation.

Ved. The juice of meat, broth.

Ved. Sap, pith, essence. -Comp. -जः an epithet of Viṣṇu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेध m. the juice of meat , broth , nourishing or strengthening drink RV. S3Br. Ka1tyS3r.

मेध m. marrow ( esp. of the sacrificial victim) , sap , pith , essence AV. TS. Br.

मेध m. a sacrificial animal , victim VS. Br. S3rS.

मेध m. an animal-sacrifice , offering , oblation , any sacrifice ( esp. ifc. ) ib. MBh. etc.

मेध m. N. of the reputed author of VS. xxxiii , 92 Anukr.

मेध m. of a son of प्रिय-व्रत( v.l. मेधस्) VP.

मेध mfn. g. पचा-दि.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Medha is a word of uncertain sense occurring in a Vālakhilya hymn of the Rigveda.[१] According to the St. Petersburg Dictionary, the proper name of a sacrificer may be meant.

  1. viii. 50, 10 (cf. viii. 49, 10), where, as a rule, the sense of ‘sacrifice’ is accepted as adequate.
"https://sa.wiktionary.org/w/index.php?title=मेध&oldid=503604" इत्यस्माद् प्रतिप्राप्तम्