मेधस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेधस्¦ पु॰ मेध--असुन्। स्वायम्भुवस्थ मनोः पुत्रभेदे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेधस् n. = मेध, a sacrifice S3Br. S3a1n3khS3r.

मेधस् m. N. of a son of मनुस्वायम्भुवHariv.

मेधस् m. of son of प्रिय-व्रत( v.l. मेध) VP.

मेधस् m. ( ifc. )= मेधा, intelligence , knowledge , understanding.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--one of the ten sons of स्वायम्भुव Manu. Br. II. १३. १०४; M. 9. 5; वा. ३१. १७; ३३. 9.
(II)--one of the ten sons of Kardama. Br. II. १४. 9.
(III)--a god of the Sumedhasa group. Br. II. ३६. ५८.
(IV)--a son of Priyavrata: given to Yoga as he had no inclination for kingship. Vi. II. 1. 7 and 9. [page२-733+ २७]
(V)--a pupil of देवदर्श. Vi. III. 6. १०.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेधस् न.
ओजस्; द्रष्टव्य - अश्वमेध।

"https://sa.wiktionary.org/w/index.php?title=मेधस्&oldid=479860" इत्यस्माद् प्रतिप्राप्तम्