मेधा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेधा, स्त्री, (मेधते सङ्गच्छते अस्यामिति । मेध् + “षिद्भिदादिभ्योऽङ् ।” ३ । ३ । १०४ । इत्यङ् । टाप् ।) धारणावती बुद्धिः । इत्यमरः । १ । ५ । २ ॥ धारणाशक्तियुक्ता धीर्मेधा मेधते सङ्गच्छतेऽस्यां सर्व्वं बहुश्रुतं विषयीकरोति इति वा मेधा मेधृ- ञ सङ्गे मेधायां सेमक्तात् सरोरित्यः आपबहु- श्रुतविषयीकरणं धारणा यदुक्तं धारणा बुद्धे- र्गुणविशेषः इति ॥ इति भरतः ॥ * ॥ (यथा, मुण्डकोपनिषदि । ३ । २ । ३ । “नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्य- स्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥”) मेधाकरं औषधं यथा, -- “शङ्खपुष्पी वचा सोमा ब्राह्मी ब्रह्मसुवर्च्चला । अभया च गुडूची च अटरूषकवाकुची । एतैरक्षसमैर्भागैर्घृतं प्रस्थं विपाचयेत् ॥ कण्टकार्य्या रस प्रस्थं बृहत्या च समन्वितम् । एतद्ब्राह्मीघृतं नाम स्मृतिमेधाकरं परम् ॥” इति गारुडे १९८ अध्यायः ॥ * ॥ मेधाकरगणो यथा । सतताध्ययनम् । तत्त्व- ज्ञानकथा । श्रेष्ठतन्त्रशास्त्रावलोकनम् । सद्द्वि- जाचार्य्यसेवा च । इति पुराणम् ॥ (दक्षप्रजा- पतिकन्याविशेषः । यथा, -- “कीर्त्तिलक्ष्मी र्धृतिर्मेघा पुष्टिः श्रद्धा क्रिया मतिः ॥” इति वह्निपुराणे गणभेदनामाध्याये ॥ धनम् । इति निघण्टुः । २ । १० ॥ “मिधृ मेधृ सङ्गमे च । चकारात् हिंसामेधयोश्च । मिधिः सङ्गत्यर्थः । इति माधवः । घज् । सङ्गच्छतेऽनेन सर्व्वं तद्बता हिंस्यते वा तद्वान् चौरादिभिः घ्नन्ति चैवार्थकारणात् इति महाभारतम् ॥ यद्वा, मतौ धीयते अर्जयितव्यं रक्षितव्यं दातव्य- मिति धनवता बुद्धौ धनं धार्य्यते । तत्र मति- शब्द उपपदे धातोः घञर्थे कविधानम् इति कः । पृषोदरादित्वात् मतिशब्दस्य मेभावः ।” इति तद्भाष्ये देवराजयज्वा ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेधा स्त्री।

धारणावत्बुद्धिः

समानार्थक:मेधा

1।5।2।1।1

धीर्धारणावती मेधा सङ्कल्पः कर्म मानसम्. अवधानं समाधानं प्रणिधानमं तथैव च। चित्ताभोगा मनस्कारश्चर्चा संख्या विचारणा। विमर्शो भावना चैव वासना च निगद्यते॥

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेधा¦ स्त्री मेध--अङ्।

१ वारणावत्यां बुद्धौ यया बुद्ध्या ज्ञातस्यन विस्मरणं तत्र। नञ्दुःसुशब्दात् बहु॰ असिच्समा॰। अमेधाः दुर्मेधाः सुमेधाः इत्यादि। आधारे घञ्।

२ यागे पु॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेधा [mēdhā], [मेध्-अञ्] (changed to मेधस् in Bah. comp. when preceded by सु, दुस् and the negative particle अ)

Retentive faculty, retentiveness (of memory); धी- र्धारणावती मेधा Ak.

Intellect, intelligence in general; यत् सप्तान्नानि मेधया तपसाजनयत् पिता Bṛi. Up.1.5.1; Bg. 1.34; आयुष्मन्तं सुतं सूते यशोमेधासमन्वितम् Ms.3.263; Y. 3.173.

A form of Sarasvathī.

A sacrifice.

Strength, power (Ved.). -Comp. -अतिथिः N. of a learned commentator on Manusmṛiti. -जननम् N. of a rite for producing mental and bodily strength.-जित् m. an epithet of Kātyāyana. -रुद्रः an epithet of Kālidāsa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेधा f. See. below

मेधा f. mental vigour or power , intelligence , prudence , wisdom( pl. products of intelligence , thoughts , opinions) RV. etc.

मेधा f. Intelligence personified ( esp. as the wife of धर्मand daughter of दक्ष) MBh. R. Hariv. Pur.

मेधा f. a form of दाक्षायणीin कश्मीरCat.

मेधा f. a form of सरस्वतीW.

मेधा f. a symbolical N. of the letter ध्Up.

मेधा f. = धनNaigh. ii , 10.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a daughter of दक्ष and a wife of Dharma: Mother of स्मृति [श्रुत वा। and वि। प्।]. भा. IV. 1. ५०-52; Br. II. 9. ४९, ५९; वा. १०. २५. ३४; ५५. ४३; Vi. I. 7. २३. २९.
(II)--a कला of ब्रह्मा. Br. II. २६. ४५; IV. ३५. ९४.
(III)--a शक्ति; फलकम्:F1:  Br. IV. ४४. ७२.फलकम्:/F the goddess enshrined at काश्मीरमण्डल. फलकम्:F2:  M. १३. ४७; २४६. ६२.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MEDHĀ : One of the twentyfour daughters born to Dakṣaprajāpati of his wife Prasūti. Of these, thirteen daughters including Medhā were married by Dharma- deva. (Chapter 7, Viṣṇu Purāṇa).


_______________________________
*4th word in left half of page 499 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मेधा&oldid=435586" इत्यस्माद् प्रतिप्राप्तम्