मेधाविन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेधावी, [न्] पुं, (मेधास्त्यस्येति । मेधा + “अस- मायामेधास्रजो विनिः ।” ५ । २ । १२१ । इति विनिः) शुकपक्षी । इति मेदिनी । ने, २०४ ॥ मदिरा । इति राजनिर्घण्टः ॥ पण्डितः । इति हेमचन्द्रः । ३ । ६ ॥ व्याडिः । इति त्रिकाण्डशेषः ॥ (कस्यचित् ब्राह्मणस्य पुत्त्रः । यथा, महाभारते, १२ । १७५ । ३ । “द्विजातेः कस्यचित् पार्थ ! स्वाध्यायनिरतस्य वै । बभूव पुत्त्रो मेधावी मेधावी नाम नामतः ॥”) मेधायुक्ते, त्रि । इति मेदिनी । ने, २०४ ॥ (यथा, रामायणे । १ । ४ । ६ । “स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ । वेदोपबृंहणार्थाय तावग्राहयत प्रभुः ॥”) तद्वैदिकपर्य्यायः । विप्रः १ विग्रः २ गृत्शः ३ धीरः ४ वेनः ५ वेधाः ६ कण्वः ७ ऋभुः ८ नवेदाः ९ कविः १० मनीषी ११ मन्धाता १२ विधाता १३ विपः १४ मनश्चित् १५ विपश्चित् १६ विपन्यवः १७ आकेनिपः १८ उशिजः १९ कीस्तासः २० अद्धातयः २१ मतयः २२ मतुथाः २३ वाघतः २४ । इति चतुर्व्विंशतिर्म्मेधावि- नामानि । इति वेदनिघण्टौ । ३ । १५ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेधाविन्¦ पु॰ मेधा + अस्त्यर्थे विनि।

१ शुकखगे।

२ मेधावति त्रि॰ मेदि॰ स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेधाविन्¦ mfn. (-वी-विनी-वि) Intelligent, comprehending, ready compre- hension or conception. m. (-वी)
1. A parrot.
2. A learned man, a sage.
3. Intoxicating beverage.
4. The inspired writer Vya4ri. f. (-नी) The wife of BRAHMA
4. E. मेधा apprehension, विनि aff. [Page578-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेधाविन् [mēdhāvin], a. [मेधा-विनि]

Very intelligent, having a good memory.

Intelligent, wise, endowed with intellect; मेधाविनो नीतिगुणप्रयुक्तां पुरः स्फुरन्तीमिव दर्शयन्ति Pt. 1.61; मेधावी छिन्नसंशयः Bg.18.1. -m.

A learned man, sage, scholar.

A parrot.

An intoxicating drink.-नी An epithet of the wife of Brahmā.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेधाविन्/ मेधा--विन् mfn. = -वत्AV. etc.

मेधाविन्/ मेधा--विन् m. a learned man , teacher , Pandit L.

मेधाविन्/ मेधा--विन् m. a parrot L.

मेधाविन्/ मेधा--विन् m. an intoxicating beverage L.

मेधाविन्/ मेधा--विन् m. N. of व्याडिL.

मेधाविन्/ मेधा--विन् m. of a Brahman MBh.

मेधाविन्/ मेधा--विन् m. of a king son of सु-नय( सु-तपस्) and father of नृपं-जय( पुरं-जय) VP.

मेधाविन्/ मेधा--विन् m. of a son of भव्यand (n.) of a वर्षnamed after him Ma1rkP.

मेधाविन्/ मेधा--विन् m. Turdus Salica L.

मेधाविन्/ मेधा--विन् m. a species of ज्योतिष्-मतीL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Sunaya, and father of नृपम्- jaya (Ripumjaya-वि। प्।). भा. IX. २२. ४२; वा. ९९. २७६; Vi. IV. २१. १२-13. [page२-735+ २८]
(II)--a son of सुतपा. M. ५०. ८४.
"https://sa.wiktionary.org/w/index.php?title=मेधाविन्&oldid=503605" इत्यस्माद् प्रतिप्राप्तम्