सामग्री पर जाएँ

मेधिर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेधिरः, त्रि, (मेधास्यास्तीति । मेधा + “मेधारथा- भ्यामिरन्निरचौ वक्तव्यौ ।” ५ । २ । १०९ । इति काशिकोक्त्या इरन् ।) मेधावी । इति त्रिकाण्ड- शेषः ॥ (यथा, ऋग्वेदे । १ । २५ । २० । “त्वं विश्वस्य मेधिर ! दिवश्च ग्मश्च राजसि ।” “हे मेधिर ! मेधाविन् ! वरुण ।” इति तद्भाष्ये सायणः ॥ यज्ञवान् । हविष्मान् । यथा, ऋग्- वेदे । १० । १०० । ६ । “इन्द्रस्य सुनुकृतं दैव्यं सहोग्निर्गृहेजरिता मेधिरः कविः ।” “मेधो यज्ञः हविर्वा तद्बान् ।” इति तद्भाष्ये सायणः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेधिर¦ त्रि॰ मेधा + अस्त्यर्थे इरच्। मेधावति त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेधिर¦ mfn. (-रः-रा-रं) Intelligent, possessing a ready and just appre- hension. E. मेधा apprehension, इरच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेधिर [mēdhira], a. Intelligent, wise.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेधिर mfn. (fr. मेधा)intelligent , wise (said of वरुण, इन्द्र, अग्निetc. ) RV.

"https://sa.wiktionary.org/w/index.php?title=मेधिर&oldid=368020" इत्यस्माद् प्रतिप्राप्तम्