सामग्री पर जाएँ

मेनाद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेनादः, पुं, (मे इति नादोऽस्य ।) विडालः । छागः । मयूरः । इति मेदिनी । दे, ३९ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेनाद¦ पुंस्त्री॰ मे इति नादो यस्य।

१ विडाले

२ छागे

३ मयूरे च मेदि॰ स्त्रियां ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेनाद¦ m. (-दः)
1. A cat.
2. A goat.
3. A peacock. E. मे imitative cry, mew, नाद sound.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेनादः [mēnādḥ], 1 A peacock.

A cat.

A goat.

मेन्धिका, �3मेन्धी N. of a plant (Mar. मेंदी) (from the leaves of which a reddish dye is extracted, wherewith to colour the tips and nails of fingers, the soles of the feet, and the palms of the hand).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेनाद/ मे--नाद m. " making the sound मे" , a goat L.

मेनाद/ मे--नाद m. a cat L.

मेनाद/ मे--नाद m. a peacock L.

मेनाद/ मे-नाद See. 2. मे.

"https://sa.wiktionary.org/w/index.php?title=मेनाद&oldid=368133" इत्यस्माद् प्रतिप्राप्तम्