मेन्धिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेन्धिका, स्त्री, (मां शोभामिन्धयति प्रकाशयतीति । इन्ध + णिच् + ण्वुल् । टापि अत इत्वम् ।) क्षुपविशेषः । इति केचित् । मेहदी इति भाषा ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेन्धिका or मेन्धीf. Lawsonia Alba (a plant used for dyeing) L.

"https://sa.wiktionary.org/w/index.php?title=मेन्धिका&oldid=368161" इत्यस्माद् प्रतिप्राप्तम्