मेन्धी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेन्धी, स्त्री, (मां शोभामिन्धयतीति । इन्ध + णिच् + अण् । गौरादित्वात् ङीष् ।) क्षुप- विशेषः । इति केचित् । मेहदी इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेन्धी¦ स्त्री मा लक्ष्मीः इध्यते यया इन्ध--घञ् गौरा॰ ङीष्। (मेइदी) वृक्षे तत्पत्रमर्द्दने हि लक्ष्मीतुल्यरक्तहस्तता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेन्धी¦ f. (-न्धी) A plant, from the leaves of which a reddish dye is pre- pared, with which the palms of the hands, tips of the fingers, soles of the feet, and finger nails are stained, (Lawsonia inermis;) also मेन्धिका | मा लक्ष्मीः इध्यते यया इन्ध् घञ् गौरा० ङीष् “मेइदी |”

"https://sa.wiktionary.org/w/index.php?title=मेन्धी&oldid=368165" इत्यस्माद् प्रतिप्राप्तम्