मेय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेय¦ त्रि॰ मा--मि--वा यत्।

१ परिच्छेद्ये

२ ज्ञेये च
“मानाधीनामेयसिद्धिः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेय¦ mfn. (-यः-या-यं) Measurable, what is to be measured. E. मा to measure, यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेय [mēya], a. [मा-मि-वा यत्]

Measured.

Capable of being estimated; तथा धरिममेयानां शतादभ्यधिके वधः Ms. 8.321.

Discernible, capable of being known (ज्ञेय).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेय mfn. (3. मा)to be measured , measurable , discernible AV. Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=मेय&oldid=368207" इत्यस्माद् प्रतिप्राप्तम्