मेल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेल¦ mf. (-लः-ला) Meeting, union, assemblage; in the modern dialects, applied to a large concourse of people collected at stated periods for religious or commercial purposes, as at Haridwa4r, &c. f. (-ला)
1. Ink.
2. Antimony or any collyrium.
3. Union, intercourse.
4. A company, a society.
5. The indigo-plant.
6. A musical scale. E. मिल to mix, to meet, aff. घञ्; also with ल्युट् aff. मेलन | [Page579-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेलः [mēlḥ], [मिल्-घञ्]

Meeting, union, intercourse.

A fair.

A company, an assembly.

Conjunction (of planets). (Also मेलक).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेल m. ( मिल्)meeting , union , intercourse Ka1v. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=मेल&oldid=503607" इत्यस्माद् प्रतिप्राप्तम्