सामग्री पर जाएँ

मेलन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेलन¦ n. (-नं) Meeting assembling.
2. Encounter.
3. Associating with.
4. Mixing with
5. Adding to. E. मिल to mix, ल्युट् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेलनम् [mēlanam], [मिल्-ल्युट्]

Union, junction.

Association.

Mixture.

An encounter; a fight.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेलन n. meeting , union , junction , association Katha1s.

"https://sa.wiktionary.org/w/index.php?title=मेलन&oldid=368466" इत्यस्माद् प्रतिप्राप्तम्