मेला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेला, स्त्री, (मिल् + णिच् + अङ् । टाप् ।) मेलकः । मसिः । इति मेदिनी । ले, ४६ ॥ अञ्जनम् । इति हेमचन्द्रः ॥ महानीली । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेला¦ स्त्री मिल--णिच्--अच् टाप्।

१ नीलीवृक्षे राजनि॰।

२ मस्याम्

३ अञ्जने

४ मेलने च मेदि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेला [mēlā], [मिल्-णिच् अच् टाप्]

Union, intercourse.

A company, assembly, a society.

Antimony.

The indigo plant.

Ink.

A musical scale. -Comp. -अन्धुकः, -नन्दः, -नन्दा, -मन्दा an ink-stand, inkbottle. -अम्बु ink.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेला f. See. below.

मेला f. an association , assembly , company , society Pan5cat.

मेला f. a musical scale Cat. (perhaps , m( मेल). )

मेला f. a partic. high number Buddh.

मेला f. any black substance used for writing , ink L.

मेला f. antimony , eye-salve L.

मेला f. the indigo plant L.

"https://sa.wiktionary.org/w/index.php?title=मेला&oldid=368480" इत्यस्माद् प्रतिप्राप्तम्